________________
श्रीकल्प
मूत्रे ॥४६॥
टाका-एच सा तिसला' इत्यादि । एवम् पूर्वोक्तविधान इमान् एतद्रूपान्-गजादिशिख्यन्तात्मकान् चतुर्दशमहास्वप्नान् उत्कृष्टस्वप्नान् दृष्ट्वा खलु प्रतिबुद्धा जागरिता सती हृष्टतुष्टा-हृष्टा चासौ तुष्टा च हर्षतोपसमन्विता, चित्तानन्दिता-आनन्दितचित्ता-प्रमुदितमनाः, आहिताग्न्यादेराकृतिगणत्वादत्र आनन्दितशब्दस्य परनिपातः, प्राकृतत्वान्मकारागमश्च; प्रीतिमनाः तृप्तियुक्तचित्ता, परमसौमनस्थिता अत्युत्कृष्टशुभमनोभावयुक्ता, हर्षवशविसर्पदया-आनन्दोल्लासप्रवर्द्धमानहृदया धाराहतकदम्बपुष्पकमिव मेघजलधाराघातयुक्तकदम्बपुष्पमिव समुच्छ्वसितरोमकूपा-समुच्छ्वसिताः स्थूलतां गताः रोमकूपाः रोमनिर्गमस्थानानि यस्याः सा तथोक्तायथा जलधरधाराभिराहतं कदम्बकुसुमं विकसितकेसरव्याप्तं भवति तथा स्वप्नदर्शनेन साऽपि समुद्गतरोमकूपा जाता, एवंभूता पर्यङ्कात् अभ्युत्तिष्ठति, अभ्युत्थाय अत्वरितम् शीघ्रतारहितम्, अचपलं देहचाञ्चल्यवर्जितं च,
कल्पमञ्जरी टीका
RAM
होसार
टीका का अर्थ-'एवं सा तिसला' इत्यादि । इस प्रकार इन गज से लगाकर अग्नि तक के चौदह महास्वप्नों-उत्कृष्ट स्वमों को देखकर त्रिशला क्षत्रियाणी जागृत हुई। उसे हर्ष और सन्तोष हुआ। उसका चित्त आनन्दित हो उठा। उसका चित्त तृप्ति से युक्त हुआ। मनमें प्रबल शुभ भाव जागृत हुआ । आनन्दोल्लास से हृदय फल उठा। वर्षा की जलधारा के आघात से युक्त कदम्ब के फूल के समान उसके रोमकूप- रोम उगने के स्थान-स्थूल हो गये, अर्थात् उसे रोमांच हो आया। आशय यह है कि जैसे मेघ की धाराओं का आघात लगने से कदम्ब का फूल विकसित केसर से युक्त हो जाता है, उसी प्रकार स्वप्न देखने से उसके रोंगटे खड़े हो गए। इस प्रकार की अवस्थावाली त्रिशला देवीने स्वप्नों का अनुसंधान किया-सिल
स्वप्ननिवेदनम्.
॥४६४॥
समान अथ:-एवं सा तिसला' त्याटि.भाशते थे साथी सपने मसि सुधाना यो मापन-उत्तम २१ने જોઈને ત્રિશલા ક્ષત્રિયાણી જાગૃત થઈ. તેને હર્ષ અને સંતોષ થયો. તેનું ચિત્ત આનંદિત થઈ ગયું. તેનું ચિત્ત તૃપ્ત થયું. મનમાં પ્રબળ શુભ ભાવ જાગૃત થયે. આનદોલાસથી હૃદય ખીલી ઉઠયું. વર્ષોની જલધારાના આઘાતથી યુક્ત કદમ્બના ફૂલની જેમ તેના રમકૃપ-રોમ ઉગવાના સ્થાન-સ્થળ બની ગયાં એટલે કે તેણે રોમાંચ અનુભવ્યો. ભાવાર્થ એ કે જેમ મધની ધારાઓના પડવાથી કદમ્બનું ફૂલ વિકસિત કેસરવાળું થઈ જાય છે તેમ સ્વપ્ન જોવાથી તેના વાટાં ખડા થઈ ગયાં. આ પ્રકારની અવસ્થાવાળી ત્રિશલા દેવીએ સ્વપ્નનું અનુસંધાન કર્ય-કમ જોડયે.
For Private & Personal Use Only
Jain Education Intaronal
www.jainelibrary.org