________________
श्रीकल्पसूत्रे
॥३४॥
कल्पमञ्जरी टीका
साध्वीनां समस्तं वस्त्रं षण्णवतिहस्तप्रमाणम् । तत्रका संघाटिविस्तारेण द्विहस्तप्रमाणा दर्येण सार्द्धत्रिहस्तप्रमाणेति सप्तहस्तप्रमाणा ७ । द्वे संघाटी विस्तारेण त्रिहस्तप्रमाणे दैर्येण सार्द्धचतुर्हस्तपमाणे इति सप्तविंशतिहस्ताः ३४। एका संघाटिविस्तारेण चतुर्हस्तप्रमाणा दैर्येण सार्द्धचतुर्हस्तप्रमाणेति अष्टादशहस्तप्रमाणा ५२ । एका शाटी विस्तारेण द्विहस्तप्रमाणा दैर्येण सार्द्धसप्तहस्तप्रमाणेति पञ्चदशहस्तप्रमाणा ६७। आसनं भिक्षाधानी जलगालनवस्त्रं पात्रबन्धनवस्त्रं मुखवस्त्रिका-रजोहरणदण्डिकाच्छादकवस्त्र-माण्डलिकवस्त्राणि, श्लेष्मवस्त्रं, जलाच्छादनवस्त्रमञ्चलवस्खं च पूर्ववद् बोध्यम् । पात्रेषु रक्षणार्थमेकैकहस्तप्रमाणं वस्त्रचतुष्टयम् ८६। अवग्रहपट्टः (जांघिया) कञ्चुलिका च दशहस्तममाणा ९६। इत्थं साध्वीभिः षण्णवतिहस्तप्रमाणं समस्तं
साध्वियों का सब वस्त्र ९६ हाथ प्रमाण होता है। उसका विवरण इस प्रकार है-दो हाथ चौड़ी और सा तीन हाथ लम्बी एक संघाटी के सात हाथ ७, तीन हाथ चौड़ी और साढ़े चार हाथ लम्बी ऐसी दो संघाटियों के सत्ताईस हाथ २७ । चार हाथ चौड़ी और साढ़े चार हाथ लम्बी एक संघाटी के अठारह हाथ १८, इस प्रकार चार संघाटी के बावन (५२) हाथ । दो हाथ चौड़ी और साडे सात हाथ लम्बी ऐसी साड़ी के १५ हाथ । इस प्रकार चार संघाटियों के और एक साड़ी के सब मिलाकर ६७ हाथ हुए । आसन, झोली, छन्ना, पात्रबन्धन, मुखवस्त्रिका, रजोहरण, रजोहरण की डंडी का वस्त्र, मांडलिक वस्त्र, श्लेष्मवस्त्र, जल ढंकने का वस्त्र और स्थण्डिलभूमि के पात्र रखने का अंचल वस्त्र, यह सब पहलेके समान ही समझने चाहिए। पात्रों में रखने के लिए एक एक हाथ के चार वस्त्र तथा अवग्रहपट्ट (जांघिया) . और कांचली, यह सब मिलाकर ९६ हाथ प्रमाण वस्त्र साध्वियों को रखना चाहिए। पुस्तकें पहले
સાધ્વીઓનું વસ્ત્ર પ્રમાણ છ– ૯૬ હાથ રાખવામાં આવ્યું છે. તેનું વિવરણ આ પ્રમાણે છે – બે હાથ પહોળી અને સાડા ત્રણ હાથ લાંબી, એવી એક સંઘાટીના સાત હાથ, ત્રણ હાથ પહોળી અને સાડા ચાર હાથ લાંબી એવી બે સંધાટિએનું સત્તાવીસ હાથ, ચાર હાથ પહોળી અને સાડા ચાર હાથ લાંબી એવી એક સંધાટીનું અઢાર હાથ, આ પ્રમાણે ચાર સંઘાટીનું બાવન હાથ કાપડ થયું, બે હાથ પહોળી અને સાડા સાત હાથ લાંબી એવી સાડીને પંદર ૧૫ હાથ, આ પ્રમાણે ચાર સંઘાટિનું અને એક સાડીનું, એમ મળી ૬૭ હાથ થયું. भासन, ओही. २, पात्रमधन, भुभवनि, २०२रण, २०७२नी isीनु १७, isla४१२४, ना सा ४२.
વાનું વસ્ત્ર, પાણી ઢાંકવાનું વસ્ત્ર, થંડિલ જતા લેવામાં આવતા પાત્ર રાખવાનું વસ્ત્ર, પાત્રમાં રાખવાના અકેક Pायना या२ १२२, तथा अ१९५४ (पिया), ginal मा मधु भगीन छन्नु ८१ लायना प्रभानु यस साध्वी-
॥३४॥
...