SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्री कल्प सूत्रे कल्पमञ्जरी टीका मा वस्त्रं ग्राखम् । पुस्तकानि तु पूर्व नासमिति तद्वेष्टनवस्त्रं साधुसाध्वीनां पूर्वातिरिक्तं वोध्यमिति । वस्त्रमिव पात्रमपि साधूनां साध्वीनां चावश्यकमुपकरणम् । अतस्तत्संख्यामाह- कप्पइ निग्गंथाणं' इत्यादि । निग्रन्थानां त्रीणि पात्राणि चतुर्थमुन्दकं च ग्रहीतुं कल्पते, निर्ग्रन्थीनां तु चत्वारिपात्राणि पञ्चममुन्दकं च ग्रहीतुमिति ।।०२।। इत्थमाचेलक्यकल्पं विकृत्य सम्प्रत्यौद्देशिककल्पं विवरीतुमाह मूलम्-नो कप्पइ निग्गंथाणं वा निग्गंधीणं वा उदेसियं असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा कम्बलं वा पडिग्गरं वा पायपुंछणं वा पीढफलगसिज्जासंथारगं वा ओसहभेसज वा पडिगाहित्तए वा परि जित्तए वा ॥९०३॥ छाया-नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा औदेशिकम् अशनं वा पानं वा खाद्यं वा स्वाधं वा वस्त्रं वा कम्बलं वा पतद्ग्रह वा पादमाञ्छनं वा पीठफलकशयासंस्तारकं वा औषधभैषज्यं वा प्रतिग्रहीतुं वा परिभोक्तुं वा ॥३॥ थीं नहीं, अतः साधु-साध्वियों के पुस्तकवेष्टन का वस्त्र इससे अलग समझना चाहिए। . वस्त्र की तरह पात्र भी साधुओं और साधियों के लिए आवश्यक उपकरण है, अतः उनकी संख्या कहते हैं-साधुओं को तीन पात्र तथा चौथा उन्दक लेना कल्पता है, और साध्वियों को चार पात्र तथा पाँचवाँ उन्दक लेना कल्पता है ।मु०२॥ इस प्रकार आचेलक्य कल्प का स्पष्टीकरण करके अब औदेशिक-कल्प का विवरण करते हैं'नो कप्पइ' इत्यादि । मूल का अर्थ-नहीं कल्पता है साधुओं या साध्वियों को औंदेशिक अशन, पान, खाद्य, स्वाद्य, वस्त्र, कंबल, पात्र, रजोहरण, पूजनी, पीठ, पाटा, शय्या, संस्तारक, औषध और भेषज ग्रहण करना या ઓએ રાખવાનું હોય છે. પુસ્તક બાંધવાના વસ્ત્રની અલગ જોગવાઈ રાખવામાં આવી છે. વસ્ત્રની માફક પાત્ર પણ સાધુ-સાધવીઓ માટે આવશ્યક ઉપકરણ છે, માટે તેની સંખ્યા આ પ્રમાણે રાખવામાં આવી છે. સાધુઓ માટે ત્રણ પાત્ર, અને એથુ ઉદક, સાધ્વીઓ માટે ચાર પાત્ર અને પાંચમું ઉંદક राभवामां माथुछ. (सू०२) 'मायबश्य' पनुन ५३४शन ' मोहशि'ज्यान २० शमे छी-'नो कप्पइ'त्या. મૂલને અર્થ-કઈ એક સાધુ-સાધ્વીને ઉદેશીને બનાવેલ અશન, પાન, ખાદ્ય, સ્વાધ, વસ્ત્ર, પાત્ર, રજો ॥३५॥ Jain Education sational For Private & Personal Use Only 5dwww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy