SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥४५६॥ Jain Education लतादि - विचित्र - चित्र - संजात - दर्शक - जन-मनस्तोषं तत्र - मृगः = हरिणः महिषः = प्रसिद्धः, वराहः = मुकरः, छगलः= छागः दर्दुरः =मण्डूकः हयः = अश्वः गजः = हस्ती, गवयः = गोसदृशो वन्यपशुविशेषः भुजगः - सर्पः खङ्गः खड्गी - गेंडा ' इति ख्यातः पशुविशेषः, आत्रार्श श्राद्यच्; वृषभो = बलीवर्दः, नरः मनुष्यः, मकरादिजलचर:, किन्नरो - देवविशेषः सुरः = देवः चमरः = पशुविशेषः सिंहः, शार्दूलो = व्याघ्रः, अष्टापदः = सर भाख्यो वन्यजन्तुविशेषः, वनलता - वनोत्पन्नलता कमललता = कमलपुष्पलता तदादीनां यानि विचित्राणि - अद्भुतानि चित्राणि तैः संजातः=उत्पन्नो दर्शकजनमनस्तोषो यत्र यस्माद्वा तम्, तथा सरस-ताल-लया - खर्व-गर्व-गन्धर्व-सङ्गीत-स्फीतश्रुति-मोद - पोप - घोषं - सरसौ - प्रशस्तौ यौ ताललयौ - तालः गीतकलाक्रियामानम्, लयः = गीतवादित्रपादन्यासादीनां कालक्रिययोः साम्यं चेत्युभौ ताभ्याम् अखर्वः = बहुः गर्यो =ऽभिमानो येषां ते ये गन्धर्वाः = देवगाथकाः, तेषां यत् सङ्गीतं गानं तेन स्फीतः = स्वच्छः मधुरः = स्पष्टतरः, श्रुतिमोदपोषः = श्रवणाढादपुष्टिकरः घोषः= शब्दो यत्र तम्, तथा - वनधनघनघनाघनोर्जित गर्जितविडम्बिना-बनधनः - वनं जलमेव धनं वैभवं यस्य तादृशो यः घनः=निबिडः घनाघनो = मेघः तस्य यदर्जितगर्जितं - गम्भीरशब्दः, तद्विडम्बिना - तत्सदृशेन वृन्दारकवृन्द- दुन्दुभि-धुरीणध्वनिना - वृन्दारकाः = देवाः तेषां यद् वृन्दं समूहः तस्य ये दुन्दुभयः=भेर्यः तेषां धुरीणध्वनिना=पटुमधुराव्यक्तशब्देन सदिगन्तं - दिशावसानसहितं मनुष्यलोकं पूरयन्तं व्यामुवन्तं तथा-ज्वलद-नल ताल (गीत - कला की क्रिया का मान) और लय ( गीत, वाद्य और चरणन्यास आदि के समय और क्रिया का साम्य) के उग्र गर्ववाले गंधव के संगीत से जो मधुर - स्पष्टतर ध्वनि होती थी, वह श्रोत्रों के सुख को बढ़ाने वाली थी । वनधन अर्थात् पानीरूपी पूंजी वाले घने मेघों की गंभीर गर्जना के समान सुरसमूह की दुंदुभियों की मनोरम मधुर और अस्फुट ध्वनि से वह विमान दिशाओं के अन्तिम छोर पर्यन्त मनुष्यलोक को व्याप्त कर रहा था । प्रज्वलित अग्नि में जलाये जाने वाले अतीव उत्तम कालागुरु, कुन्दु લય (ગીત, વાદ્ય અને ચરણુન્યાસ આદિના સમય અને ક્રિયાનું સામ્ય) ના ઉગ્ર ગવાળા ગધાનાં સ’ગીતથી જે મધુર સ્પષ્ટતર ધ્વનિ થતા હતા, તે શ્રોતાઓના આનંદ વધારનાર હતા. વન-ધન એટલે કે પાણીરૂપી પુ'જીવાળા કાળા મેઘાની ગભીર ગર્જના જેવા સુર-સમૂહના દુંદુભીના મનારમ મધુર અને અસ્ફુટ ધ્વનિથી તે વિમાન દિશાના અંતિમ છેડા। સુધી મનુષ્યલેાકને વ્યાસ કરતુ હતું. સળગતા અગ્નિમાં બળનાર અત્યંત ઉત્તમ For Private & Personal Use Only कल्प- मञ्जरी टीका देवविमानस्वमवर्णनम्. ॥४५६॥ www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy