________________
श्रीकल्प
कल्पमञ्जरी
॥४५७॥
दह्यमान-निरुपमान-कालागुरु-मघरकुन्दरुक्क-नुरुष्क-प्रमुख-धूप-दुनिरूप-मघमघायमान-गन्धं-ज्वलन् प्रज्वलितो। भवन् योऽनलोवहिः, तत्र दह्यमाना: भस्मीक्रियमाणाः निरुपमाना अत्युत्कृष्टाः ये कालागुरु-पवरकुन्दुरुक्कतुरुष्क-प्रमुखधूपाः, तेषां दुर्निरूपः वक्तुमशक्यः मघमघायमानः प्रसरन् गन्धो यत्र तम्, तथा--विराजमान-विविध शुभ-चिह्नम्-विराजमानानि शोभमानानि विविधशुभचिह्नानि-स्वस्तिकादीनि अनेकप्रकाराणि चिह्नानि यत्र तम्, तथा-नित्याऽऽलोकं सर्वदाप्रकाशवन्तं, तथा-विगतशोकम्=शोकरहितम्-हर्षजनकमित्यर्थः, तथा-नानाविध-सरसकेलि-कला--कुतूहल--संलग्न--सुरवरा--ऽऽसना-भिराम-नानाविधा: अनेकप्रकाराः याः सरसाः केलिकलाः, तत्र यत् कुतूहलम् उत्कण्ठता तत्र संलग्नाः आसक्ता ये सुरवरा:-देवप्रवराः तेषामासनेन-उपवेशनेन अभिरामंशोभनम्, तथा-सकलसुरवरविमानललाम-सर्वदेवप्रवरविमानसुन्दरम्, अकृतसुकृतदुर्लभतरम् अकृतपुण्यानां सुदुष्मापम्, तथा-कृतसुकृतसुलभतरम् कृतपुण्यानां सुपापम्, एतादृशं पुण्डरीकाभिधानं-पुण्डरीकनामकं देवविमानं पश्यति ॥मू० २६||
टीका
देवविमान
स्वप्नवर्णनम्.
रुक्क तथा तुरुष्क आदि की प्रसरित होने वाली वचनागोचर सुगंध से वह महक रहा था। उसमें स्वस्तिक आदि के अनेक शुभचिह्न बने हुए थे। वह सदैव जगमग-जगमग करता रहता था और हर्षजनक था। अनेक प्रकार की सरस क्रीडा-कला के कुतूहल में मग्न देववरों के आसनों से सुशोभित था। समस्त देवों के उत्तम विमानों से सुन्दर था। जिन्होंने पुण्य का उपार्जन नहीं किया, उनके लिए बहुत दुर्लभ तथा पुण्यात्माओं के लिए बहुत मुलभ था। त्रिशला देवी ने बारहवें स्वप्न में ऐसे पुण्डरीक नामक देव-विमान को देखा ॥मू० २६॥
॥४५७॥
કાલાગુરુ, કુન્દરુક્ક તથા કુરુક (લેબાન) આઢિની પ્રસરતી અવર્ણનીય સુગંધથી તે મહેકી રહ્યું હતું. તેમાં સાથિયા આદિના શુભ ચિહ્નો બનાવેલાં હતા. તે સતત ઝગમગતું હતું અને હર્ષજનક હતું. અનેક પ્રકારની સરસ ક્રિીડાકલાનાં કુતૂહલમાં મગ્ન ઉત્તમ દેનાં આસનથી સુશોભિત હતું. બધા દેવોના ઉત્તમ વિમાને કરતા પણ તે સુંદર
હતું. જેમણે પુણ્ય પ્રાપ્ત કર્યું નથી તેને માટે દુર્લભ તથા પુણ્યાત્માને માટે ઘણું જ સુલભ હતું. ત્રિશલા Jaintainionए वाम मारमा २५जाभां भारी नामनाव-विभानने न. (२०२६)
www.jainelibrary.org