SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४३६॥ 貞德 Jain Education International अमिलितसितकमलोज्ज्वल- रजतगिरिशिखर - शशिकिरण - कलधौत-निर्मलेन - - तत्र - अमिलितं = विकसितं यत् सितकमलं=श्वेतकमलं तत् अमिलितसितकमलम्, उज्ज्वलः = चाकचक्ययुतो रजतगिरिः = रजतपर्वतः, तस्य यच्छिखरं तत्-उज्ज्वलरजतगिरिशिखरम्, शशिकिरणः = चन्द्रकिरणः, कलधौतं = श्वेतवर्ण सुवर्णम्, एतेषां द्वन्द्वः; तद्वद् निर्मलेन=शुभ्रेण मस्तकस्थेन = शिरः स्थितेन प्रशस्तेन = शोभनेन गगनतलमण्डलम्=आकाशतलमण्डलं भेतुं= विदारयितुम् इव= यथा व्यवसितेन कृतोद्योगेन सिंहेन शोभमानं, तथा शीतल-मन्द-सुगन्धि-मारुत-मृदुस्पर्शकम्पमानं - शीतलः शीतः मन्द: अल्पं संचरन् सुगन्धिः = शोभनगन्धयुक्तश्च यो मारुतो = वायुः तस्य यो मृदुस्पर्शः=कोमलस्पर्शः तेन कम्पमानं, तथा - गगनतलचु म्बिनम् = आकाशतलस्पर्शिनं, तथा - नयनानन्दकन्दलरूपं = दर्शकजननयनानन्दकारणं, तथा - अमन्दानन्दस्वरूपम् - अमन्दः = अतिशयो य आनन्दस्तस्य स्वरूपम्, अमन्दानन्दस्वरूपता चात्र कारणे कार्यारोपात्, तथा-पुञ्जीकृत - नील- लोहित - पीत-सित-मृदुलो- लसन्मयूरपिच्छ - विरचितमूकं - पुञ्जीकृताति यानि नील - लोहित - पीत - सित - मृदुल्लोल्लसन्मयूरपिच्छानि, तत्र - नीलानि - नीलवर्णानि लोहितानि = रक्तवर्णानि पीतानि = पीतवर्णानि सितानि = श्वेतवर्णानि मृदुलानि कोमलानि उल्लसन्ति = शोभमानानि यानि श्वेत कमल, चमचमाते ! चांदी के पर्वत के शिखर, चन्द्रमा के किरण और श्वेत स्वर्ण के समान शुभ्र, मस्तक हुए पर स्थित, सुन्दर तथा आकाश मण्डल को मानो भेदने के लिए उद्यत सिंह के चिह्न से शोभित थी । शीतल मन्द मन्द वहती हुई सुगंध से युक्त पवन के कोमल स्पर्श से फहराती थी । आकाश तल को छू रही थी । दर्शक जनों के नयनों के आनन्द का कारण थी । अतिशय आनन्दरूप थी, अर्थात् वह हृदय को आनन्द प्रदान करने का कारण थी । उसका अग्रभाग इकट्ठे किये हुए नीलवर्ण के, लाल वर्ण के, पीतवर्ण के और श्वेत वर्ण के कोमल एवं सुशोभित मयूर के पंखों से अत्यन्त रमणीय था, अर्थात् वह ध्वजा इन नीलादि ચકચકત ચાંદીના પતનાં શિખર, ચન્દ્રમાના કિરણ અને શ્વેત સુવર્ણના જેવી સફેદ, મસ્તક પર રહેલ સુસુંદર તથા જાણે આકાશ મંડળને ભેદવાને માટે તૈયાર થયેલ સિંહનાં ચિહ્ન વડે શાભાયમાન હતી. શીતળ, મંદ-મંદ વાતા, સુગધવાળા પવનના કામળ સ્પર્શથી ફરફરતી હતી. આકાશ-તળને સ્પર્શ કરતી હતી, જોનારા લેાકેાના નયનાને આન ંદદાયી હતી. અતિશય આન ંદરૂપ હતી, એટલે કે તે હૃદયને આનંદ દેનારી હતી. તેને એકત્ર કરેલાં નીલ રંગનાં, લાલ રંગના, પીળા રંગનાં, અને શ્વેત રંગનાં કમળ અને સુશોભિત મેારનાં પીછાં અગ્રભાગ For Private & Personal Use Only कल्प मञ्जरी टीका ध्वज स्वप्नवर्णनम् . ॥४३६॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy