________________
श्रीकल्प
कल्प. मञ्जरी
॥४३४॥
टीका
यस्य तम्, तथा-कृत-तिमिरपूर-चूरं-कृतं तिमिराणाम् सकलदिग्व्यापिनाम् अन्धकाराणां पूरस्य-समूहस्य चूर! नाशो येन तं तथाविधं रुचिरं सुन्दरं मन्सूर्य पश्यति ॥ २१॥
८-झयसुमिणे मूलम्-तो पुण सा जच्चकंचण-लहि-पइट्ठियं परमसोहाकलियं अमिलिय-सिय-कमलु-जल-रययगिरि-सिहर-ससिकिरण-कलधोय-णिम्मलेण मत्थयत्थेण पसत्येण गगणतलमंडलं भित्तुं विव ववसिएण सीहेण सोहमाणं, सीयल-मंद-सुगंधि-मारुय-मिउफास-कंपमाणं गगणतलचुंबिणं णयणा-गंद-कंदल-रूवं अमंदाणंदसरूवं पंजी-कय-नील-लोहिय-पीय-सिय-मिउलो-ल्लसंत-मोरपिच्छ-विलसिय-मुद्धयं परिलंबिय-नाणाविह-कुसुम-स्सयं झयं पासइ ॥५० २२॥
८-ध्वजस्वप्नः छाया-ततः पुनः सा जात्यकाञ्चन-यष्टि-प्रतिष्ठितं परमशोभाकलितम् अमिलित-सितकमलो-ज्ज्वलरजतगिरिशिखर-शशिकिरण-कलधौत-निर्मलेन मस्तकस्थेन प्रशस्तेन गगनतलमण्डलं भेत्तुमिव व्यवसितेन सिंहेन अधिक तेज से सम्पन्न था। सब दिशाओं में व्यापे हुए अंधकारों के समूह को नष्ट करने वाला और मुन्दर था, इस प्रकार के सूर्य को देखा ।।मू० २१॥
८-ध्वजा का स्वप्न मूल का अर्थ-'तो पुण सा जच्च.' इत्यादि । तत्पश्चात् त्रिशला देवीने उत्तम स्वर्ण के डंडे पर आश्रित, उत्तम शोभा से समन्वित, खिले हुए श्वेत कमल, रजतपर्वत के चमकते हुए शिखर, चन्द्रकिरण और कलधौत-श्वेत सुवर्ण के सदृश निर्मल, ऊपरी भाग में स्थित, प्रशस्त और मानो आकाशतल को भेदने के સમસ્ત ગ્રહોના સમૂહનાં તેજને ઝાંખુ પાડનાર હતું. બીજા બધા ગ્રહનાં કરતાં અધિક તેજસ્વી હતે. બધી રીતે દિશાઓમાં છવાયેલા અંધકારના સમૂહને નાશ કરનાર અને સુંદર હતું. એવા સૂર્યને જોયો. સૂ૦૨૧)
८-नुन भूगना मथ-'तओ पुण सा जच्च.' त्या सूर्यना १ मा, त्रिशला रानी, सुवर्ण ना त्तम sist ५२ રહેલી શોભાથી યુક્ત, શ્વેતકમળ જેવી ધ્વજા જોઈ.
આ “ ધ્વજા” ચંદ્રના કિરણે જેવી શ્વેત અને નિર્મળ હતી. ડાંડાના ઉપરના ભાગમાં સ્થિત હતી. જેમ
ध्वजस्वम
वर्णनम्.
॥४३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org