________________
श्रीकल्प
कल्प--
मूत्रे ॥४३३॥
मञ्जरी
टोका
ज्योतिरधिपतिम्, तथा-कमलवन-विलास-हास-पेशलं-कमलवनस्य यो विलास: शोभा हासो-विकासश्च तत्र पेशलं निपुण, तथा-शीतपटलविदलनकुशलं शीतसमूहनाशनसमर्थ, तथा-ज्योतिषशास्त्र-लक्षण-लक्षक-ज्योतिषशास्त्रस्य यानि लक्षणानि-चिह्नानि तेषां लक्षक-प्रदर्शकम्, तथा-अम्बर-मण्डला-तैलपूर-धूमवर्जित-ललित-प्रदीपकम्-अम्बरमण्डलस्य अतैलपूरम्=तैलं विना पूर्यमाणः धूमवर्जितः ललितः सुन्दरः प्रदीपका-विशालदीपकस्तम्, तथा-निखिलभुवननयन निखिलानां सर्वेषां भुवनानां जगतां-तत्स्थानां जनानां नयन-नेत्रभूतं,तथा-पवर्तितज्योतिरयन-प्रवर्तितं कृतं ज्योतिषांतारकादीनाम् अयन-मागों येन तम्-ज्योतिर्मागप्रवर्तकम्, तथा-हिम-पटल-गलन-करण-कुशलंहिमानां पटलस्य-समूहस्य यद् गलनं तस्य करणे कुशलं समर्थम्, तथा-मेरुगिरि-सतत-परिवर्तक-विशालमण्डलं-मेरुगिरेः सततं सदा परिवर्तकं प्रदक्षिणाकारकं विशालं महत् मण्डलं यस्य तम्, तथा-ग्रहगणनायकमङ्गलादिग्रहसमृहस्वामिनम्, तथा-वासरविधायक दिनकारकं, तथा निजकिरण-सहस्र-मन्दीकृत-चन्दिरादि-सकलग्रह-महः-समूह-निजकिरणसहस्रेण मन्दीकृतः अधरीकृतः चन्दिरादिसकलग्रहमहःसमूहः-चन्द्रप्रभृतिसर्वग्रहतेजःसमुदायो येन तम्, तथा-परमतेजोव्यूह-परमा उत्कृष्टः-अन्यतेजस्विग्रहापेक्षयाऽधिकः तेजोव्यूहः तेजःसमूहो
मूर्यस्वनवर्णनम्.
श्रीत के समूह का नाश करने में समर्थ था। ज्योतिष शास्त्र के लक्षणों का प्रदर्शक था। आकाशमंडल का ऐसा अनूठा दीपक था, जिसमें तेल भरने की आवश्यकता नहीं होती और जिसमें से धुंआ भी नहीं निकलता। समस्त भुवनों-जगत् में स्थित प्राणियों के नयनस्वरूप था। तारक आदि ज्योतिषियों के मार्ग को प्रवृत्त करने वाला था। हिम को गलाने में समर्थ था। सुमेरु पर्वत की निरन्तर प्रदक्षिणा करने वाले विशाल मंडल से युक्त था। मंगल आदि ग्रहों का नायक था। दिन करने वाला था। अपनी हजार किरणों से चन्द्रमा आदि समस्त ग्रहों के समूह की प्रभा को मंद कर देने वाला था। अन्य समस्त तेजस्वी ग्रहों की अपेक्षा
ના કરૂણા
વિકસાવવામાં કુશળ હતે. શીતના સમૂહને નાશ કરવાને સમર્થ હતે. જોતિષ શાસ્ત્રનાં લક્ષણેને પ્રદર્શક હતે. આકાશ મંડળને એ અને દીપક હતો જેમાં તેલ પુરવાની જરૂર રહેતી નહીં અને જેમાંથી ધુમાડે પણ નીકળતે નહીં. સમસ્ત ભુવને-જગતમાં રહેતાં પ્રાણીઓનાં નયન જેવો હતો. તારા આદિ જયોતિષીઓના માગને
પ્રવૃત્ત કરનારે હતે. હિમને ઓગાળવાને સમર્થ હતે. સુમેરુ પર્વતની સતત પ્રદક્ષિણા કરનારા વિશાળ મંડળ- Bી વાળો હતે. મંગળ આદિ ગ્રહોને નાયક હતા. દિન કરનારે હતે. પિતાનાં હજાર કિરણે વડે ચન્દ્રમા આદિ
ક
For Private & Personal Use Only
www.jainelibrary.org