________________
टीका-'तओ पुण सा घणंधयार०' इत्यादि । ततः पूर्णचन्द्रदर्शनानन्तरं, पुनः सप्तमे स्वप्ने सा त्रिशला सूरं पश्यति, तत्र कीदृशं सूरम् ? इत्याह-घनान्धकार-चार-समवहार-धुरीणं-घनाः निबिडाः ये अन्ध
कारास्तेषां यो वारः समूहः तस्य यः समवहारः दूरीकरणं तत्र धुरीणम् , तथा-प्रवर-प्रखर-किरण-प्रवरा श्रीकल्पमूत्रे
अतिश्रेष्ठाः प्रखराः अतितीक्ष्णाः किरणाः यस्य तम्, तथा-दशशतकिरण-स्फुरण-प्रकाशित-दिङमण्डलं-दशश॥४३२॥
तकिरणाः सहस्रकिरणाः तेषां स्फुरणेन-विकसेन प्रकाशितंयोतितं दिमण्डलं दिक्समूहो येन तम्, तथाभुकतुण्डा-मन्दपरिणतबिम्ब-गुञ्जाफलतळ-प्रफुल्लजपाकुसुम-कुसुम्भ-पलाश-सङ्काश-मण्डलं-शुकतुण्डं शुकमुखम् अमन्दपरिणतबिम्ब-भुक्वपबिम्बफलं गुञ्जाफलतलं-गुञ्जाफलं प्रसिद्धं,तस्य तलम् अधोभागः,प्रफुल्लजपाकुसुम-विकसितजपापुष्पम्, कुमुम्भपलाश-कुसुम्भपुष्पपत्रं, तेषां सङ्काशं सदृशं-तद्वद्रक्तं मण्डलं यस्य तम्, तथा ज्योतिराखण्डलं के समूह को फीका कर देने वाले, परम तेजस्वी और अंधकार के पूर को चूर-चूर कर देने वाले सुन्दर मूर्य को देखा ॥ २१॥
टीका का अर्थ-'तओ पुण सा घणंधयार.' इत्यादि । पूर्ण चन्द्रमा को देखने के पश्चात् सातवें स्वप्न में त्रिशला देवी ने सूर्य देखा। वह सूर्य कैसा था? सो कहते हैं--
मूर्यस्वनसघन अंधकार के समूह को दूर करने में अगुवा था। उसकी किरणे अत्यन्त श्रेष्ठ और तीखी थीं। हजार किरणों के प्रसार से दिशा-समूह को उसने प्रकाशित कर दिया था। वह तोते की चौच के समान, भलीभाति पके हुए विम्बफल के समान तथा गुंजाफल (चिरमी) के तल के समान लाल था, और उसका मंडल खिले हुए जपाकुसुम के समान तथा कुसुंभ के फूल-पत्तों के समान लाल था। वह ज्योतिष्क देवों का इन्द्र था। कमल-वन की शोभा बढ़ाने एवं विकास करने में कुशल था। આવા ગુણોથી ભરપૂર એ સૂર્ય, ત્રિશલા રાણીને, સ્વપ્નમાં દેખાયો. (સૂ૦૨૧).
सानोमर्थ-'तओ पुण साधणंधयार०' त्या पूर्ण यन्द्रमानेभ्या पछी सातमा स्वनामानि पीये સૂર્યને જોયો. તે સૂર્ય કે હતે? તે કહે છે –
ઘાડ અંધકારના સમૂહને દૂર કરવામાં તે આગેવાન હતું, તેનાં કિરણે ઘણું શ્રેષ્ઠ અને તીવ્ર હતાં. હજાર ॥४३२ ક કિરણે પ્રસરાવીને તેણે દિશા-સમૂહને પ્રકાશિત કરી નાખ્યો હતો. તે પોપટની ચાંચ જે, સારી રીતે પાકેલા
બિસ્મફળ જેવ, તથા મુંજાફળ (ચણોઠી) ના તળ જે લાલ હતું, અને તેનું મંડળ વિકસિત જવાપુષ્પના જેવું Rી તથા કુસુંબનાં ફૂલ-પાન જેવું લાલ હતું. તે જ્યોતિષ્ક દેવોને ઈન્દ્ર હતું. કમળવનની શોભા વધારવામાં અને તેણે
वर्णनम्.
S
v w.jainelibrary.org