________________
श्रीकल्प
P
॥४२६॥
RADDRORRocess
पवित्रदेव-कसमानिदेवलोकसम्बन्धीनि पुष्पाणि तैर्निर्मितं-विरचितम्, अतएव पवित्र-विशुद्धम्, तथा-मधु-लुब्धक्षुब्ध-निलीन-गुञ्जद-लिपुञ्ज-गुञ्जित-प्रदेशम्-मधु= पुष्पपरागस्तत्र लुब्धाः= आसक्तास्तथा क्षुब्धाः क्षोभमुपगताः, निलीना: अभ्यन्तरे स्थिता गुञ्जन्तः मधुरमव्यक्तं शब्दं कुर्वन्तश्च येऽलयो-भ्रमराः तेषां यः पुञ्जः समूहः, तेन गुञ्जितः मधुराव्यक्तशब्दयुक्तः प्रदेशः अवयवो यस्य तत् तादृशम्, तथा-गन्धप्राणिजनकं-गन्धध्राणिः आन्धतृप्तिः तजनकं तदुत्पादकम्, तथा-सकल-जन-मनो-हरण-धुरन्धरेण-सकल-जनानां यद् मनोहरण-चित्ताकर्षणं तत्र धुरन्धरेण श्रेष्ठेन सुरभिगन्धेन-सुगन्धेन दशापि दिशः पूर्वपश्चिमदक्षिणोत्तरैशान्यानेयनैत्यवायव्योधिोरूपा दश दिशः, तत्स्थान्पाणिनः आमोदय आनन्दयत् अम्बराङ्गणतला=आकाशाङ्गणपदेशात् अवतरत्-अध आगच्छत् विशालं महत् पुष्पमालायुगल पुष्पमाल्यद्वयं पश्यति ॥सू०१९॥ शोभायमान सुन्दर या मनोवांछित रचनाओं से अद्भुत था, अर्थात् उस माला-युगल में सब ऋतुओं के
और सब रंगों के फूल थे और उसकी बनावट बड़ी सुन्दर थी। अतएव वह देखने में अद्भुत प्रतीत होता था। वह देवलोक के फूलों से बना था, अतएव पवित्र विशुद्ध था। उसकी आसपास मधु अर्थात पराग के लोभी, क्षोभ को प्राप्त, अन्दर स्थित तथा मधुर एवं अस्फुट शब्द करते हुए भौंरों का समूह गूंज रहा था। वह गंध से तृप्ति करनेवाला था। सब लोगों के मन को हरण करने में धुरन्धर-श्रेष्ठ सुगंध से पूर्व, पश्चिम, दक्षिण, उत्तर, ईशान, आग्नेय, नैर्ऋत्य, वायव्य, ऊर्ध्व और अधोदिशारूप दसों दिशाओं को अर्थात् उनमें स्थित प्राणियों को आनन्दित करता हुआ तथा आकाश से नीचे उतरता हुआ विशाल पुष्पमालायुगल देखा ॥० १९॥ મનવાંછિત રચનાઓથી અદૂભુત હતું. એટલે કે તે માળાયુગલમાં બધી ઋતુઓનાં અને બધા રંગનાં ફૂલો હતાં અને તેની બનાવટ ઘણી સુંદર હતી. તેથી તે જોતાં અદૂભુત લાગતું હતું. તે દેવલોકનાં ફૂલ વડે બન્યું હતું. તેથી પવિત્ર વિશુદ્ધ હતું. તેની આસપાસ મધુ (પરાગ) ના લેબી, ક્ષોભવાળા, અંદર રહેલા, તથા મધુર અને અસ્કુટ શબ્દ કરતા ભમરાઓને સમૂહ ગુંજારવ કરતું હતું. તે ગન્ધથી તૃપ્તિ કરનારું હતું. બધા લોકોના મનને
२वामा धु२५२-३४ सुमधथी पूर्व, पश्चिम, उत्त२, क्षय, शान, नित्य, वायव्य, G भने अधी. દિશારૂપ દશે દિશાઓને એટલે કે તેમાં રહેલાં પ્રાણીઓને આનંદિત કરતું તથા આકાશમાંથી નીચે ઉતરતું વિશાળ पुष्पभाणायुयु (सू०१८)
पुष्पमालायुगलस्वप्रवर्णनम्.
॥४२६॥
Jain Education
natione
For Private & Personal Use Only
www.jainelibrary.org