________________
श्रीकल्प
मञ्जरी
कुरबकाणि-रक्तवर्णानि महासहापुष्पाणि, कमलानि-कमलपुष्पाणि, बकुलानि शेफालिकापुष्पाणि, कधूकानि बन्धुजीवकपुष्पाणि, चम्पकानिचम्पकपुष्पाणि, अशोकानि-अशोकपुष्पाणि, मन्दाराणि-मन्दारपुष्पाणि, तिलकानि-श्रीमदृक्षपुष्पाणि, कचनाराणि रक्तवर्णपुष्पविशेषाः, सहकारमचर्यः आम्रमञ्जयः, जात्या जातीपुष्पाणि,
कल्पमूत्रे
मालत्या मालतीपुष्पाणि, एतैः पुष्पप्रकारैर्निर्मितत्वादेषाम् पुष्पाणाम् अमन्देनबहुना सुगन्धेन प्रशस्तगन्धेन ।।४२५|| बन्धुरं शोभितं, तथा-मघमघायमानगन्धोद्धरं-मघमघायमानः सर्वतः प्रसरन् यो गन्धः तेन उद्धरं प्रशस्तं तथा- टीका
सरस-रमणीया-नुपम-कृष्ण-नील-पीत-रक्त-शुक्ल-पञ्चवर्ण-सार्वर्तुक-सुरभि-कुसुम-विलसत्कान्त-भक्ति-चित्रम्सरसानि-विकसितानि रमणीयानि सुन्दराणि अनुपमानि=सर्वोत्कृष्टानि च यानि कृष्ण-नील-पीत-रक्त-शुक्ल. रूपपश्चवर्णानि सार्वतकानि=सर्वतुसम्बन्धीनि सुरभिकुसुमानि मुगन्धवत्पुष्पाणि तेषां विलसन्स्यः शोभमानाः कान्ता: शोभना मनोऽभिलषिता वा या भक्तयो-रचनाविशेषाः, ताभिश्चित्रम् अद्भुतम्, तथा-देवकुसुम-निर्मितकुन्द के फल, कुब्जक अर्थात् शतपत्रिका के फूल, कुरबक अर्थात् लाल रंग के महासहा के फूल, कमल अर्थात् कमल के फूल, बकुल के फूल, बन्धूक अर्थात् बन्धुजीवक के फूल, चम्पक अर्थात् चम्पा के फूल,
पुष्पमालाअशोक अर्थात् अशोक के फूल, मंदार अर्थात् मंदार के फूल, तिलक अर्थात् श्रीमदृक्ष के फूल, कचनार
युगलस्वप्नम अर्थात् लाल रंग के एक जाति के फूल, सहकारकी अर्थात् आम की मंजरी, जाति अर्थात् जाई के फूल, मालती वर्णनम्.
'अर्थात् मालती के फल, इन सब तरह के फलों से निर्मित होने के कारण, इन सब की प्रचुर प्रशस्त गंध से शोभित था। वह सब तरफ फैलती हुई गंध से सुन्दर था। सरस, विकसित, रमणीय और सर्वोत्कृष्ट काले नीले पीले लाल और सफेद इन पाँचों रंगों के तथा सभी ऋतुओं के संबंधी सुगंधित फूलों की કે કુન્દનાં કુ, કુન્નક એટલે કે શતપત્રિકાનાં ફૂલ, કુરબક એટલે કે લાલ રંગના મહાસહાનાં કૂલો, કમળ એટલે કે કમળનાં ફૂલ, બકુલ એટલે કે બકુલનાં ફૂલે, બબૂક એટલે કે બધુજીવકનાં ફૂલો, ચમ્પક અથવા ચંપાનાં ફ, અશોક એટલે કે અશોકનાં ફૂલ, મંદાર એટલે કે મંદારનાં ફુલ, તિલક અથવા શ્રીમદ્ વૃક્ષનાં ફૂલે, કચનાર એટલે કે લાલ રંગનાં એક જાતનાં ફૂલે, સહકાર એટલે કે આંબાની મંજરી, જાતી એટલે કે જાઈનાં ફૂલે,
॥४२५॥ માલતી એટલે કે માલતીનાં ફૂલે, એ બધી જાતના ફૂલે વડે બનેલ હોવાથી, એ બધાની અતિશય પ્રશસ્ત ગધ
વડે તે શોભાયમાન હતું. તે બધી તરફ ફેલાતી ગંધથી સુંદર હતું. સરસ, વિકસિત, રમણીય, અને શ્રેષ્ઠ કાળાં Rછે નીલાં, પીળાં, લાલ, અને સફેદ એ પાંચે રંગેના તથા બધી ઋતુઓનાં સુગંધિત ફૂલોની શોભાયમાન, સુંદર અથવા ઈશ
, ३२५४ 2
hits
l
खो, AIMILal, मल
Jain Education B
onal
For Private & Personal Use Only
www.jainelibrary.org