SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४२४॥ Syno टीका- 'तो पुण सा' इत्यादि । ततः = लक्ष्मीस्वप्रदर्शनानन्तरम् पुनः = पञ्चमस्वप्ने सा= त्रिशला पुष्पमालायुगलं पश्यतीत्यग्रेण सम्बन्धः कीदृशं पुष्पमालायुगलमित्याह – सरस - नाग - पुन्नाग - प्रियङ्गु-पाटलमण्डिल- मल्लिका - नवमल्लिका - यूथिका - वासन्तिका -कर्णिका-कुटज - कोरण्टक-कुन्द- कुब्जक - कुरबक -कमल- बकुल - बन्धूक -चम्पका - ऽशोक-मन्दार - तिलक - कचनार सहकारमञ्जरी - जाती - मालत्य - मन्द - सुगन्ध - बन्धुरं - तत्र - सरसानि - रससम्पन्नानि - विकसितानि यानि नागादि - मालत्यन्तानि पुष्पाणि तेषाममन्देन =बहुना सुगन्धेन बन्धुरं = शोभितम्, तत्र – नागानि=नागकेसरपुष्पाणि, पुन्नागाः = जातिवृक्षपुष्पाणि, प्रियङ्गवः = मियङ्गुवृक्षपुष्पाणि, पाटलानि= गुलाबइति भाषामसिद्धपुष्पाणि, मण्डिलाः = शिरीषपुष्पाणि, मल्लिकाः = मल्लीपुष्पाणि, नवमल्लिकाः = नवमल्लिकापुष्पाणि यूथिकाः = जूही- तिभाषाप्रसिद्धपुष्पाणि, वासन्तिकाः = वासन्तीपुष्पाणि, कर्णिकाः = अपराजितापुष्पाणि, कुटजाः = गिरिमल्लिकापुष्पाणि, कोरण्टकानि= कोरण्टकपुष्पाणि, कुन्दानि = कुन्दपुष्पाणि, कुब्जकानि = शतपत्रिकापुष्पाणि, टीका का अर्थ- 'तओ पुण सा' इत्यादि । लक्ष्मी का स्वप्न देखने के पश्चात्, पाँचवें स्वम में त्रिशला देवीने पुष्पमाला का युगल देखा, अर्थात् दो फूल मालाएँ देखीं। वह पुष्पमालाओं का युगल कैसा था, सो कहते हैंवह मालायुगल रस से परिपूर्ण तथा खिले हुए नाग से लेकर माळती तक के फूलों की उग्र सुगंध से शोभित था । नाग अर्थात् नागकेसर के फूल, पुन्नाग अर्थात् पुन्नाग के फूल, प्रियंगु अर्थात् प्रियंगु वृक्ष के फूल, पाटल अर्थात् गुलाब के फूल, मण्डिल अर्थात् शिरीष के फूल, मल्लिका अर्थात् मल्ली के फूल, नवमल्लिका अर्थात् नवमल्लिका के फूल, यूथिका अर्थात् जुही के फूल, वासन्तिका अर्थात् वासन्ती लता के फूल, कर्णिका अर्थात् अपराजिता के फूल, कुटज अर्थात् गिरिमल्लिका के फूल, कोरंटक के फूल, कुन्द अर्थात् टीडाना अर्थ- 'तओ पुण सा' इत्याहि लक्ष्मी स्वप्न या पछी पांयां स्वप्नमां त्रिशला देवी પુષ્પમાળાનુ' યુગલ જેયુ' એટલે કે ફૂલની બે માળાએ જોઇ. તે પુષ્પમાળાનું યુગલ કેવું હતું તે કહે છે તે માળાયુગલ રસથી ભરેલ તથા વિકસિત નાગથી લઈને માલતી સુધીના ફૂલેાની ઉગ્ર સુગ ધ વડે શોભતુ હતું. નાગ અથવા નાગકેસરનાં ફૂલે, પુન્નાગ એટલે કે પુન્નાગનાં ફૂલે, પ્રિયંગુ એટલે કે પ્રિયંગુ વ્રુક્ષના ફૂલે, પાટલ અથવા ગુલાબનાં ફૂલેા, મડિલ એટલે કે શિરીષના ફૂલે, મલ્લિકા એટલે કે મલ્લીનાં ફૂવે, નવમલ્લિકા એટલે કે નવમલ્લિકાનાં ફૂલેા, યૂથિકા એટલે કે જુહીનાં ફૂલો, વાસન્તિકા એટલે કે વાસન્તી લતાના ફૂલા, કર્ણિકા કે અપરાજિતાનાં લેા, કુટજ એટલે કે ગિરિમલ્લિકાનાં ફૂલ, કારટક અથવા કાર’ટકનાં ફૂલા, કુન્દ એટલે એટલે For Private & Personal Use Only Jain Education International 獬有旨意餐餐 कल्प मञ्जरी टीका पुष्पमालायुगल स्वमवर्णनम्. ||४२४॥ www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy