SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुत्रे ॥४२०|| दीनारमालिका=स्वर्णमुद्रामाला, प्रतरकं वृत्तपत्राकार आभरणविशेषः, परिहार्यकम् = आभरणविशेषः, पादजालं=चरणाभरणविशेषः, तथा - घण्टिका - किङ्किणी - रत्नोरुजालच्छर्दितवरनूपुर-चलनमालिका - कनकनिगड - जालक - मकरमुख-विराजमान-नूपुर-चलित शब्दवन्ति तत्र - यष्टिका = आभरणविशेषः, किङ्किणी = चरणाभरणविशेषः, रत्नोरुजालच्छर्दितवरनूपुरं - रत्नानाम् उरु = विशालं यद् जालं = समूहस्तेनच्छर्दितं जटितं यद् वरं श्रेष्ठं नूपुरं = रत्नमयं श्रेष्ठं नूपुरम्, चलनमालिका चरणाभरणविशेषः, कनकनिगडम् = निगडाकारं स्वर्णमयं चरणाभूषणं, जालकं चरणाभरणविशेषः, मकरमुखविराजमाननूपुरं - मकरमुखेन = मकरमुखसदृशाकारेण विराजमानं शोभमानं यन्नूपुरं तत्, एतानि प्रचलितेन गत्या शब्दवन्ति = मधुरध्वनियुक्तानि विशेषणस्य परनिपात आर्षस्वात् एतानि उपर्युक्तानि रुचिराणि मनोहराणि आभरणानि यस्यास्ताम्, तथा - लोहितकमलदलकोमलकरचरणां-लोहितकमलदलं= रक्तकमलपत्रं तद्वत् कोमलं करचरणं यस्यास्ताम्, तथा-विमलकमलदलविशाललोचनाम् - विमलकमलदलं-स्वच्छकमलपत्रं तद्वत् विशाले लोचने यस्यास्ताम्, तथा - पाणिपल्लव- गृहीत- भ्रमरनिकर - विडम्बि - लम्बमान- शोभमानवलाक्ष (कंठ का गहना ), दीनारमालिका ( दीनारों की माला); मतरक ( गोल पत्रों के आकार का एक आभूषण), परिहार्यक (एक प्रकार का आभूषण), पादजाल (पाँवों का गहना ), तथा घंटिका (एक प्रकार का आभरण) किंकिणी (पैरों का गहना) एवं रनों के विशाल समूह से जड़ा हुआ श्रेष्ठ रत्नमय उत्तम नूपुर, चनमालिका (पैरों का एक गहना ), कनकनिगड़ (बेडी के आकार का स्वर्णमय चरण - आभूषण), जालक( चरण - आभरण), मगर के मुख सरीखे आकार से शोभायमान नूपुर, यह सब आभूषण गति (चलने) से मधुर ध्वनि कर रहे थे । तथा - उस (लक्ष्मी) के हाथ और पाँव लाल कमल के सदृश कोमल थे। स्वच्छ कमल के पत्र માલિકા (દીનારાની માળા) પ્રતરક (ગેાળ-પાનના આકારનું એક આભૂષણ) પરિહાયક, (એક જાતનું આભૂષણુ) પાદજાલ ( પગનું આભૂષણ ) તથા ઘટિકા ( એક જાતનું ઘરેણું) કિકિશો (પગનું ઘરેણું) અને રત્નાના વિશાળ સમૂહ વડે જડિત શ્રેષ્ઠ રત્નમય ઉત્તમ નુપુર, ચલનમાલિકા (પગનું એક ઘરેણુ' ) કનકનિગઢ (એડીના આકારનુ’ પગમાં પહેરવાનુ સેાનાનું ઘરેણુ') જાલક( પગનુ' ઘરેણું), મગરના મુખ જેવા આકારથી શૈાલતાં નુપુર, આ બધાં આભૂષણેા ગતિથી (ચાલવાથી) મધુર અવાજ કરતાં હતાં. તથા—તેનાં (લક્ષ્મીના) હાથ અને પગ લાલ કમળનાં જેવાં કામળ હતાં. સ્વચ્છ કમળનાં પાન જેવી બન્ને For Private & Personal Use Only Jain Education International VALLE कल्प मञ्जरी टीका लक्ष्मीस्वशवर्णनम्. ॥४२०॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy