________________
श्रीकल्पसूत्रे ॥४१९॥
傳熱熱寳寳)
傳 真
टिकलोहिताक्षादीनि, विमलानि = स्वच्छानि महातपनीयानि = उत्तमस्वर्णानि च तः रचितानि = निर्मितानि भूषणानि= आभरणानि, तथा-हारः = अष्टादशसरिकः, अर्द्धहारः = नवसरिकः, प्रयुक्तरत्नकुण्डले - प्रयुक्तानि =जटितानि रत्नानि यत्र तादृशे कुण्डले रत्नजटितकुण्डलद्वयं, तथा-व्यामुक्तक - हेमजाल - मणिजाल - कनकजालानि -व्यामुक्तकं = परिहितं यद् हेमजाल = हेममाला, मणिजालं = मणिमाला, कनकजालं = कनकमाला च तानि तथोक्तानि, हेमकनकयोः प्रकारगतो विशेष:, तथा = सूत्रकं = कटिसूत्रं, तिलकं ललाटे चन्दनादिकृतो विशेषकभेदः, फुल्लकं = पुष्पाकृतिकललाटाभरविशेषः, सिद्धार्थिका = स्वर्णमयः कण्ठाभरणविशेषः, कर्णवालिका = कर्णोपरिभागे परिधीयमानः कर्णाभरणविशेषः, शशी = चन्द्राकार आभूषणभेदः, सूर्यः =सूर्याकार आभूषणभेदः, वृषभवक्त्रकं नृपभमुखाकार आभरणविशेषः, तलभङ्गकं = हस्ताभरणविशेषः, त्रुटितं हस्ताभरणविशेषः, हस्तमालकम् = आभरणविशेषः, हर्षः = आभूषणविशेषः, केयूरम्=हस्ताभरणविशेषः, बलयः = कङ्कणम्, मालम्बः = कण्ठाभरणविशेषः, अङ्गुलीयकं मुद्रिका, वलाक्षं=कण्ठाभरणविशेषः,
के बने हुए उसके आभूषण थे, तथा हार अठारह लड़ों का, अर्द्धहार नौ लड़ों का, रत्नजटित कुण्डलों की जोड़ी, धारण की हुई - हेममाला, मणिमाला, कनकमाला (यहाँ हेम और कनक दोनों सोने होने पर भी उनकी जाति में अन्तर है ।) कटिसूत्र, तिलक (ललाट पर चन्दन आदि का बना हुआ), फुल्लक (फूल के आकार का एक ललाट का आभूषण) सिद्धार्थिका ( गले का सुनहरी गहना ), कर्णवालिका (कान के उपरी भाग में पहना जाने वाला कान का गहना), शशी (चन्द्राकार आभूषण), सूर्य ( सूर्य के आकार का आभूषण), वृषभवक्त्रक ( बैल के मुख के आकार का आभूषण ) तलभंगक ( हाथ का गहना ), त्रुटित (हाथ का गहना ), हस्तामलक नामक आभूपण, हर्षनामक आभूषण, केयूर ( हाथ का आभरण ), वलय, कंकण, प्रालम्ब (कंठ का आभूषण), अंगूठी,
અહાર નવ લના, રત્નજડિત કુંડળાની જોડી ધારણ કરેલી હેમમાળા, મણિમાળા, કનકમાળા (મહીં હેમ અને કનક બન્ને સેનુ હોવા છતાં પણ તેમની જાતમાં તફાવત છે) કટિસૂત્ર તિલક (કપાળે ચન્દન વગેરેનુ') કુલ્લક, (લના આકારનુ એક લલાટે પહેરવાનું ઘરેણું) સિદ્ધાĆિકા (ગળાનું સાનાનું ઘરેણુ) કરૂંવાળિકા (કાનના ઉપરના ભાગમાં પહેરવાનુ` કાનનું ઘરેણું) શશી, (ચન્દ્રાકાર આભૂષણુ) સૂર્ય (સૂર્યના આકારનું આભૂષણુ), તલભ’ગક (हाथ घरेलु'), वृषभवत्र (अगहना भुखना खारतु घरेलु), त्रुटित (हाथनु घरेलु). हस्तामसङ नामनु भूषा, डेयूर (हायनु आभूष), वजय-अणु, आसभ्य (डोउनु माभूष) मंगुडी, पद्माक्ष (अलु घरेलुं) हीनार
For Private & Personal Use
Jain Education International
कल्प
मञ्जरी
टीका
लक्ष्मीस्वनवर्णनम्.
॥४१९॥
www.jainelibrary.org