________________
मूत्रे
मञ्जरी
दीका
कुण्डलाभ्यां परिमण्डिते अतिशोभिते कपोलमण्डले यस्यास्ताम्, तथा-स्फार-हार-राजमान-सार्वर्तुक-सुगन्धिकुसुम-ललाम-दाम-परिणद्ध-वक्षःस्थलां-फारो विशालः हार:=मुक्ताहारः राजमानं शोभमानं यत् सार्वर्तुक
सुगन्धिकुसुमललामदाम-सर्वऋतुजातशोभनगन्धवत्पुष्पसुन्दरमाल्यं च ताभ्यां परिणद्धंन्युक्तं वक्षःस्थलं यस्यास्ताम्, श्रीकल्प
कल्पतथा-उन्नत-मांसळ-मृदुल-तनु-लताम्-उन्नता-उच्छूिता मांसला-पुष्टा मृदुला-कोमला तनुलता-शरीररूपलता ॥४१८॥
यस्यास्ताम्-सर्वाङ्गसुन्दराङ्गीमित्यर्थः, तथा-मञ्जल-मणिगण-कण-खचित-काश्चन-काची-चश्चित-कटितटांमञ्जुला:-सुन्दरा ये मणयस्तेषां गणः-समूहस्तस्य कणा लघु खण्डाः तैः खचिता युक्ता या काश्चनकाञ्ची स्वर्णमेखला तया चञ्चितं-शोभितं कटितटं यस्यास्ताम्, तथा-चन्द्रार्द्धसमललाटां-चन्द्रार्द्धन समंन्तुल्यं ललाटं मस्तकं यस्यास्ताम्-अद्धचन्द्राकारललाटवतीम्, तथा-नानामणि-कनक-रत्न-विमल-महातपनीय-रचित-भूषणहाराहार-प्रयुक्तरत्नकुण्डळ-व्यामुक्तक-हेमजाल-मणिजाल-कनकजाल-सूत्रक-तिलक-फुल्लक-सिद्धार्थका-कर्णवालिका-शशि-सूर-गृषभवक्त्रक-तलभङ्गक-त्रुटित-हस्तमालक-हर्ष-केयूर-वलय-मालम्बा -गलीयक-बलाक्षदीनारमालिका-प्रतरक-परिहार्यक-पादजाल - घण्टिका-किङ्किणी- रत्नोरुजालच्छदितवरनूपुर - चलनमालिकाकनकनिगड-जालक-मकरमुखविराजमाननूपुर-अचलित-शब्दव द्रुचिरा-ऽऽभरणां-तत्र - नाना=अनेकानि मणि- लक्ष्मीस्वनकनकरत्नविमलमहातपनीयरचितभूषणानि-मणयः चन्द्रकान्तवैदर्यादयः, कनकं सामान्यं स्वर्ण, रत्नानि अङ्कस्फ- वर्णनम्. कुंडलों से अलंकृत था। वक्षस्थल विशाल मोतियों के हार से शोभायमान था और सब ऋतुओं में उत्पन्न होनेवाले सुन्दर गंधयुक्त पुष्पों की माला से युक्त था। उसकी शरीररूपी लता ऊँची, पुष्ट और कोमल थी, अर्थात् वह सर्वांगसुन्दरी थी। मनोरम मणियों के समूह के छोटे-छोटे खंडों से युक्त सोने की करधनी से उसका कटिभाग शोभायमान हो रहा था। उसका मस्तक (ललाट) आधे चन्द्रमा के समान था। अनेक चन्द्रकान्त तथा वैडूर्य आदि मणियों, सामान्य सुवर्ण तथा अंक, स्फटिक एवं लोहिताक्ष आदि रत्नों और उत्तम स्वर्णों શેભતું હતું. તેનું વક્ષસ્થળ વિશાળ મતિઓના હારથી શોભતું હતું અને બધી ઋતુઓમાં ઉત્પન્ન થતાં સુંદર ગંધવાળાં પુષ્પોની માળાથી યુક્ત હતું. તેના શરીરરૂપી લતા ઉંચી પુષ્ટ અને કમળ હતાં એટલે કે તે સર્વાગ ॥४१८॥ સુંદર હતાં. મનહર મણીઓના સમૂહના નાના નાના ખડવાળા સેનાની સેર વડે તેને કટિ પ્રદેશ શેતે હતો.
તેનું કપાળ અર્ધચન્દ્રમા જેવું હતું. અનેક ચન્દ્રકાન્ત તથા વૈડૂર્ય આદિ મણીએ. સામાન્ય સુવર્ણ તથા અંકRી રત્ન સ્ફટિકારત્ન, અને હિતાક્ષ આદિ રન અને ઉત્તમ સુવર્ણના બનાવેલાં ઘરેણાં હતાં, તથા હાર-અઢાર લટને, કેક
અનેક
નાના મવાળા રે
Jain Education International
ન, અને હિના
www.jainelibrary.org