SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मञ्जरी ॥४१७॥ टीका नयनन्यामना-दिव्य शोभनं नव्यं नवीनं भव्य सौम्यम्' आननं मुखं यस्यास्ताम्, तथा-कर-चरण-सस्थितस्वस्तिक-शङ्खाङ्कश-चक्रादि-शुभरेखां-करचरण संस्थिता विद्यमानाः स्वस्तिकशङ्खाङ्कशचक्रादयः शुभरेखा यस्यास्ताम्-करचरणे शङ्कादिशुभ्ररेखायुक्ताम्, तथा-सुकुमारकरशाखालेखा-सुकुमारा-कोमला करशाखालेखा अङ्गल्यावलियस्यास्ताम् - सुकुमाराङ्गलिशोभिताम्, तथा-जात्याञ्जन-भ्रमर-जलधरनिकर-रिष्टक - गवल-गुलिक-कज्जलरोचिः-सम-संहत-तनुतर-मृदुल-मञ्जुल-रोमावलि-तत्र जात्याञ्जन श्रेष्ठकज्जलम्. भ्रमराः, जलधरनिकरःजलधरा-मेघाः तेषां निकरः समूहः, रिष्टकम्-श्यामरत्नविशेष:,गवलं-महिषशृङ्ग, गुलिका-नीलद्रव्य, कज्जलंच,तेषां यद् रोचि: कान्तिः तदिव रोचिर्यस्याः सा तथाभूता समा-तुल्या संहिता-मिलिता तनुतरा=अतिसूक्ष्मा मृदुला कोमला मञ्जला शोभना रोमावलिः रोमसमूहो यस्यास्ताम्, तथा-स्फोत-नवनीत-चिक्कण-पाणिरुहा-वलिं-स्फीत= स्वच्छं यत् नवनीत 'माखन' इति भाषाप्रसिद्धम् तद्वत्, चिक्कणा-स्निग्धा पाणिरुहावलिानखसमूहो यस्यास्ताम्, तथाकनक-कच्छप-पृष्ठ-मृष्ट-विशिष्ट-चरण-युगलां-कनककच्छपः स्वर्णरचितकच्छपः तस्य यत् पृष्ठं तद्वत् उपचितं,मृष्टं= विशुद्धं विशिष्टं सामुद्रिकलक्षणान्वितं चरणयुगलं यस्यास्ताम्, तथा-कुण्डल-परिमण्डित-ललित-कपोल-मण्डलांस्थान पर बैठी हुई थी। उसका मुख दिव्य, नूतन एवं भव्य था। उसके हाथों और पैरों में स्वस्तिक, शंख, अंकुश और चक्र आदि की शुभ रेखाएँ अंकित थीं। उसकी उँगलियों की पंक्ति अतीव सुकुमार-कोमल थी। उसकी रोमावली उत्तम अंजन, भ्रमर, मेघ-समूह, अरिष्ट-कालारत्नविशेष, भैंस के सींग, नील और कजल के समान आभावाली-काली, सरीखी, मिली हुई, बहुत बारीक, कोमल और सुशोभन थी। उसके नखों का समूह स्वच्छ मक्खन के समान स्निग्ध था। चरणयुगल स्वर्णनिर्मित कच्छप की पीठ के समान उन्नत-भरा हुआ, विशुद्ध और सामुद्रिक शास्त्र में वर्णित लक्षणों से युक्त था। उसका ललित कपोल-मण्डल સ્થાન પર બેઠી હતી. તેનું મુખ દિવ્ય, નૂતન અને ભવ્ય હતું. તેને હાથ અને પગમાં સાથિયો. શંખ, અંકુશ અને ચક્ર વગેરેની શુભ રેખાઓ અંકિત હતી. તેની આંગળીની હાર અત્યંત સુકુમાર-કમળ હતી. તેની માવલી ઉત્તમ ખજણ, ભ્રમર, મેઘ-સમૂહ, અરિષ્ટ (ખાસ પ્રકારનું કાળું રત્ન), ભેંસના શિંગડાં, નીલ અને કાજળના જેવી આભાવાળી-કાળાં, સરખી, મળી ગયેલી, ઘણી બારીક, કે મળ અને ઘણી ભિતાં હતાં. તેના નખને સમૂહ સ્વચ્છ તથા માખણ જે મુલાયમ હતે. ચરણ યુગલ સેનાના બનાવેલા કચ્છપની (કાચબાની) પીઠના જેવા ઊંચા ભરાવદાર, વિશુદ્ધ તથા સામુદ્રિક શાસ્ત્રમાં વર્ણવેલાં લક્ષણોવાળાં હતાં. તેનું સુંદર કપિલ-મંડલ કુંડળ વડે તે लक्ष्मीस्वन वर्णनम्. દૂર ॥४१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy