SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥४२॥ टीका कचनिचयां-पाणी हस्तावेव यौ पल्लवौ ताभ्यां गृहीतः धृतः भ्रमरनिकरविडम्बी-भ्रमरसमूहसदृशः लम्बमानः= आयतः शोभमान सुन्दरः कचनिचयः केशसमूहो यया सा ताम्, तथा-सुन्दर-बदन-करचरण-नयन-लावण्य-रूपयौवन-कलिताम्-मुन्दरं-मनोहरं यत् वदनकरचरणनयनं लावण्यं रूपं यौवनं च तैः कलितां-युक्ताम्, तथा-प्रतिपूर्ण-सर्वा-ङ्गोपाङ्ग-ललिताम्-प्रतिपूर्णानि-परिपुष्टानि यानि सर्वाणि समस्तानि अङ्गोपाङ्गानि अवयवप्रत्यवयवाः तैः ललितां-शोभिताम्, तथा-कर-चरणो-तमाङ्ग-प्रमुखा-जोपाग-सङ्गत-मणिगण-काश्चन-रत्न-रचिता-ऽऽभरण-किरण-नाशिता-न्धतमसाम्-करौ-हस्तौ, चरणौ, उत्तमा-शिरश्चैतानि प्रमुखानि आदीनि येषां तानि यानि अङ्गोपाङ्गानि,तत्र सङ्गतानि-लग्नानि यानि मनिगण-काश्चन-रत्न-रचितानि-मणिसमूहमुवर्णरत्ननिर्मितानि आभरणानि= भूषणानि तेषां किरणैः प्रकाशः नाशितंदूरीकृतम् अन्धतमसं-निबिडान्धकारी यया ताम्, तथा-विगताऽऽमर्षाम् = क्रोधरहितां-शान्तामित्यर्थः, तथा-विमलकान्तिसमुधोतितदशदिशाम-विमलया स्वच्छ्या कान्स्या-स्वदेहपकाशेन समुयोतिताः प्रकाशिताः दश दिशा यया ताम्,तथा-कमलाकर-कमल-निवासिनी-कमलाकर सरोवरः,तत्र-स्थितं यत् कमलं तत्र निवसतीत्येवंशीलाम्, तथा-सकल-जन-मनो-हृदय-प्रहादिनी-सकलजनानां सर्वलोकानां मना= हालक्ष्मीस्वम वर्णनम्. B के समान दोनों नेत्र विशाल थे। हस्तरूपी पल्लवों द्वारा गृहीत, भ्रमर समूह के समान (काला), लम्बा और मुन्दर केश-समूह था। मनोहर मुख, हाथ, पैर, और नयन वाली थी, तथा लावण्य, रूप और यौवन से सम्पन्न थी। खूब पुष्ट समस्त अंगों-उपांगों से शोभायमान थी। करयुगल, चरणयुगल, मस्तक, आदि अंगोपांगों में पहने हुए मणिसमूह, स्वर्ण और रत्नों के बने आभूषणों के प्रकाश से उसने सघन अंधकार को दूर कर दिया था। वह शान्त स्वरूप वाली थी। अपने शरीर की स्वच्छ कान्ति से उसने दशों दिशाओं को प्रकाशित कर दिया था। सरोवर में स्थित कमल में निवास करने वाली, सब लोगों के ॥४२१ આ વિશાળ હતી. હાથરૂપી પલ્લવો દ્વારા પકડેલા, ભમરાઓના સમૂહ જે કાળે લાંબો અને સુંદર કેશઆ સમૂહ હતાં. તે મનહર મુખ, હાથ, પગ, અને નયનવાળી હતી, તથા લાવણ્ય, રૂપ અને યૌવન સંપન્ન હતી. ખૂબ પુષ્ટ સમસ્ત અંગ-ઉપાંગોથી શોભાયમાન હતી. કર યુગલ, ચરણ–યુગલ, મસ્તક, આદિ અંગ-ઉપાંગમાં પહેરેલા મણિ સમૂહ, સુવર્ણ અને રત્નનાં બનાવેલાં આભૂષણોના પ્રકાશથી તેણે ઘાટા અંધકારને દૂર કરી નાખ્યો, છે તે શાંત સ્વરૂપવાળી હતી. પિતાનાં શરીરની સ્વચ્છ કાન્તિ વડે તેણે દસે દિશાઓને પ્રકાશિત કરી દીધી હતી. કે. For Private & Personal use only Jain Education International www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy