________________
श्रीकल्पसूत्रे ॥४१२॥
Jain Education
漫漫獎
德源
ज्वलन्=प्रज्वलन् योऽनलो= वह्निः तस्य यदन्तराल = मध्यमदेशस्तत्र स्थिता या मूषा-स्वर्णगालनसाधनमृत्पात्रविशेषस्तत्र लसत् - विराजमानं यदावर्तमानं चक्राकारेण भ्रमत् अमलकनकशकलं निर्मलस्वर्णखण्डः तद्वद् वर्तुले= चक्राकारे, तथा - विमलचपलाविडम्बिनी - विमले - स्वच्छे चपलाविडम्बिनी = चपलासदृशे नयने-नेत्रे यस्य तम्, तथा—कृशतटितटं=पतलकटिप्रदेशयुक्तं, तथा - विशालस्थूलसुन्दरोरुं - विशालौ = महान्तौ स्थूलौ = परिपुष्टौ सुन्दरौ = शोभनौ ऊरू-सक्थिनी यस्य तम्, तथा मांसल -विशाल-बन्धुर-स्कन्धं - मांसल - पुष्टौ विशालौ = महान्तौ बन्धुरौ = सुन्दरौ स्कन्धौ यस्य तम्, तथा मृदुल- तनुतम-मुलक्षण-मसृण- जटिल - केसर-निकर- करम्बित-ग्रीवं - मृदुला ः = कोमला: तनुतमाः=अतिसूक्ष्माः सुलक्षणा : = शोभनाः मसृणाः = चिकणाः जटिलाः = विस्तीर्णाश्च ये केसराः = स्कन्धवालास्तेषां निकरेण समूहेन करम्बिता - युक्ता ग्रीवा यस्य तम्, तथा कुण्डलितो दञ्चिता किञ्चिदा-स्फालित-विलोल लाङ्गलमण्डलं–कुण्डलितं=वर्तुलीकृतम्, उदश्चितम् = उत्थापितम् अकिञ्चिदास्फालितं =बहुविस्तारितं विलोलं=चञ्चलं लाङ्गलमण्डलं=पुच्छमण्डलं यस्य तम्, तथा - खरतर -नखर - शिखरं - खरतरम् = अतितीक्ष्णं नखरशिखरं = नखाग्रभागो यस्य तम्, तथा-सौम्यं क्रूरतावर्जितं, सौम्याऽऽकारम् = अक्रूराऽऽकारं, तथा - लीला-ललाम - स्फालं - लीलया - क्रीडया
भित एवं चक्राकार घूमते हुए निर्मल स्वर्ण के टुकड़े के समान गोलाकार, तथा स्वच्छ बिजली के समान चमकनेवाले थे। उसकी कटि (कमर ) पतली थी और जंघाएँ विशाल, स्थूल और सुन्दर थीं। उसके कंधे भरे हुए, विशाल और मनोहर थे। ग्रीवा कोमल, बहुत बारीक, शोभायमान, चिकने और लंबे केसरों (गर्दन के बालों) से व्याप्त थी । उसकी पूँछ गोल की हुई थी, उँची उठाई हुई थी, बहुत विस्तृत थी और हिल रही थी । उसके नाखूनों के अग्रभाग बहुत ही तीक्ष्ण थे। फिर भी उस सिंह में क्रूरता नहीं थी । उसकी आकृति सौम्य थी । उसकी उछलन लीलायुक्त तथा सुन्दर थी। वह आकाशतल से उछल रहा था
અને ચક્રાકાર ફરતા નિર્માંળ સેાનાના ટુકડા જેવી, ગાળાકાર, સ્વચ્છ અને વિજળીના જેવી ચળકતી હતી. તેની કિટ (કમર) પાતળી હતી અને જા ઘા વિશાળ, સ્થૂળ અને સુંદર હતી. તેના કંધા લરાવદાર, વિશાળ અને મનેાહર इता. - अभण, घशा मारी, सुवाणा, सुंदर ने सांगा बाजवाजी (शवाजी ) हती. तेनी पूंछडी गोण વાળેલી હતી, ઊંચી ઉઠાવેલી હતી, ઘણીજ લાંળી હતી અને ડાલતી હતી. તેના નખનેા અગ્રભાગ અતિશય તીક્ષ્ણ હતા. તે પણ તે સિંહમાં ક્રૂરતા ન હતી. તે દેખાવે સૌમ્ય હ તેની છલાંગ લીલાયુક્ત તથા સુંદર હતી.
Private & Personal Use Only
AAAAA
कल्प
मञ्जरी -
टीका
सिंहस्व
वर्णनम् .
॥४१२॥
* www.jainelibrary.org