________________
श्रीकल्पसूत्रे ||४०८ ||
तमानि = अतिशय मतलानि त्रिशदानि = स्वच्छानि सुकुमाराणि = सुकोमलानि यानि रोमाणि तैर्मसृणा = चिकणा तिर्यस्य तम्, तथा - निश्चल - सुबद्ध-मांसल - पिच्छल - सुविभक्त - मञ्जुलाङ्ग - निथलानि = स्थिराणि सुबद्धानि = संसक्तानि मांसलानि = पुष्टानि पिच्छलानि = चिकणानि सुविभक्तानि सम्यग्विभागयुक्तानि मञ्जुलानि= सुन्दराणि अङ्गानि= मुखादीनि यस्य तं तथा घना - sऽवर्त-स्निग्ध-मनोहर - निशित - विशाल - गृङ्ग- घने - निविडे आवर्ते = वर्तुले स्निग्धे= चिकणे मनोहरे=सुन्दरे निशिते= तीक्ष्णे विशाले च शृङ्गे यस्य तम्, तथा शान्तं = शान्तियुक्तं दान्तम् = अनुद्धतं, समानशोभमान - त्रिमल - दन्तं - समानाः = तुल्याः शोभमानाः = सुन्दरा विमलाः - स्वच्छा दन्ता यस्य तम्, सकलगुण-समन्वितं - सकलाः = युग्यत्वधुरन्धरत्वादयो ये वृषभस्य समस्ता गुणास्तैः समन्वितं युक्तम्, हिम-शैल-संनिभम् = हिमाचलसदृशम्; सादृश्यं चात्र धवलत्वेनोच्चस्वेन च बोध्यम्; तादृशे दृषभं पश्यति ||० १६ ॥
३ सीहसुमिणे
मूलम् - तो पुण सा सलिल - बिंदु - कुंदें -दु-तुसार- गोखीर - हार- दगरय- पंडुरतरं रमणिज्ज -पेच्छणिज्ज - थिर-मसिण तर - करतलं परिपु- सुसिलिट्ट - विसिद्ध- कुडिल - तिक्ख-दाढा-विडम्बिय-मुहं विमल-कमल-कोमलउसके मुख आदि सभी अंगोपांग स्थिर, ठीक तरह से सटे हुए, पुष्ट स्निग्ध और सम्यक् प्रकार से विभागयुक्त थे। उसके सींग सघन थे, गोलाकार थे, चिकने थे, मनोहर थे, नुकीले और विशाल थे । वह शान्त और दान्त था अर्थात् उद्धत नहीं था। उसके सब दांत एक सरीखे, शोभायमान एवं निर्मल थे । युग्यता - गाडी में जुतने की योग्यता, धुरन्धरता [धुरा को धारण करने में मजबूती] आदि वृषभ के योग्य सभी गुणों से वह सम्पन्न था और अपनी धवलता एवं उच्चता आदि के कारण ऐसा प्रतीत होता था जैसे हिमालय पर्वत हो, ऐसे श्वेत वृषभ को त्रिशला देवी ने दूसरे स्वप्न में देखा || १६ ||
ચકચકિત હતી. તેનાં મુખ વગેરે બધા 'ગોપાંગ સ્થિર, સપ્રમાણુ, પુષ્ટ અને મુલાયમ હતાં. તેનાં શિંગડાં નકકર, ગાળાકાર, સુંવાળાં, મનેાહર, તીણી અણુિવાળા અને વિશાળ હતાં. તે શાન્ત અને દાન્ત હતા એટલે કે ઉદ્ધત ન હતા. તેનાં બધા દાંત એક સરખા, સુન્દર અને નિર્માંળ હતા. મુખ્યતા—ગાડી સાથે જોડવાની યેાગ્યતા, ધુરન્ધરતા (ધૂંસરીને ધારણ કરવા માટેની મજબૂતી) વગેરે વૃષભને ચાગ્ય બધા ગુણાવાળે તે હતા, અને પેાતાની શ્વેતતા અને ઊંચાઈ આદિને કારણે તે હિમાલય પર્યંત જેવા લાગતા હતા. એવા શ્વેત વૃષભને ત્રિશલા દેવીએ બીજા स्वप्नां ये. (सू०१६)
For Private & Personal Use Only
Jain Education International
कल्प
मञ्जरी
टीका
वृषभस्वम
वर्णनम् .
||४०८||
www.jainelibrary.org