________________
श्रोकल्पसूत्रे ॥४०५॥
無好意
Jain Education In
निर्जल - विशाल - जलघर- घनसार - हार - तुषार- नीर-क्षीरसागर - निशाकर - रजतगिरिवर - पाण्डर - शरीरं तत्र - - निर्जलविशालजलधरः=जलवर्जितमहामेघः, घनसारः = कर्पूरं, हारः = मुक्ताफलहारः, तुषारः = हिमं नीरं =जलं क्षीरसागरः = दुग्ध समुद्रः, निशाकरकरः = चन्द्रकिरणः, रजतगिरिवरः = रजतपर्वतश्रेष्ठश्च तेषामित्र पाण्डुरं = धवलं शरीरं यस्य स तथा तम्, तथा-भ्रमन्मञ्ज-गुञ्जन्मिलिन्द - वृन्दा-लङ्कृत - सुगन्ध-बन्धुर- दानधारा - कलित- कपोलयुगल-मूलरुचिरं-तत्र भ्रमन्तः=इतस्ततश्रलन्तो ये मज्ञ्ज गुञ्जन्तः = मधुरमव्यक्तं शब्दायमाना मिलिन्दाः = भ्रमरास्तेषां यद् वृन्दं = समूहस्ते नालङ्कृता या सुगन्धवन्धुरा = समीचीनगन्धराजिता दानधारा मदलेखा तया कलिते युक्ते ये कपोलयुगलमूले=गण्डस्थले ताभ्यां रुचिरं = शोभमानं, पुनः पुरन्दर - कुञ्जर्वर - सहोदरं - पुरन्दरः = इन्द्रस्तस्य यः कुञ्जरवरः= गजराजः–ऐरावतस्तत्सहोदरं= तत्तुल्यम्-उन्नतत्वविशालत्वधवलवादिनैरावतसमानम्, तथा-ललामलीलाकरं=सुन्दरक्रीडाकारिणं, तथा-जल-संचलिता - ऽऽडम्बर- करम्बित - विपुल - जलघर - गर्जित-गम्भीर - मञ्जु - निनदं तत्र - जलसंबलिताः=जलेन युक्ता ये आडम्बरकरम्बिता:- आडम्बरः = आकाशे व्यापनं तेन करम्बिता: =युक्ता जलधराः = मेघाः, विशाल शरीरवाला था । जलरहित महामेघ, कर्पूर, मोतियों के हार, तुषार (बर्फ), नीर, क्षीरसागर, निशाकर की कर (किरण) एवं उत्तम चांदी के पर्वत के समान धवल (श्वेत) शरीवाला था । इधर-उधर डोलते हुए तथा मधुर गुंजार करते हुए भ्रमरों के समूह से सुशोभित और सुगंधयुक्त मदधारा से युक्त उसके दोनों कपोल अत्यन्त सुहावने जान पड़ते थे। उसके कारण वह सुन्दर दिखाई देता था । वह इन्द्र के उत्तम हाथी (ऐरावत) के सदृश प्रतीत होता था । अर्थात् ऊँचाई, विशालता तथा धवलता में ऐरावत हाथी के समान था । सुन्दर क्रीड़ा करने वाला था। उसका घोष - शब्द जल से युक्त तथा आडम्बर ( आकाश में व्यापने) वाले मेघों की गर्जना के सदृश गंभीर एवं मनोहर था। वह नेत्रों को आहाद उत्पन्न करता था, अर्थात् सुन्दर મેાતીએના હાર, ઝાકળનાં પાણી, ક્ષીરસાગર, ચન્દ્રનાં કિરણેા અને ઉત્તમ ચાંદીના પર્યંતના જેવા શ્વેત શરીરવાળા હતા. આમ-તેમ ડાલતા તથા મધુર ગુંજારવ કરતા ભમરાઓના સમૂહથી સુશોભિત અને સુગધીદાર મધારાથી યુક્ત તેનાં અન્ને ગાલ અત્યન્ત સુંદર લાગતાં હતાં. તેને કારણે તે ઘણા સુંદર લાગતા હતા. તે ઈન્દ્રના સુંદર હાથી (ઐરાવત) જેવા લાગતા હતા. એટલે કે ઉંચાઇ, વિશાળતા તથા ધવલતામાં તે ઐરાવત હાથીના જેવા હતા. તે સુંદર ક્રીડા કરનારા હતા. તેના અવાજ જળવાળા તથા આડમ્બરવાળા (આકાશમાં છવાનાર) મેઘાની ગજના જેવા ગંભીર અને મનહર હતા. તે આંખાને આનંદ આપતા હતા એટલે કે સુંદર હતા. હાથીનાં બધાં લક્ષણાવાળા
MA
कल्प
मञ्जरी
टीका
वृषभूस्वमवर्णनम्.
॥४०५॥
6odww.jainelibrary.org.