________________
श्रीकल्पसूत्रे ||४००||
Jain Education Inte
海鮮海鮮
गङ्गा - पुलिन - वालुको - दाल - सदृशे - गङ्गाया यत्पुलिन - जलोत्थितं तटं तत्र या वालुकास्तासां य उद्दालः = चरणे न्यस्ते सत्यधोगमस्तत्सदृशे - तत्तुल्ये, अयं भावः - यथा गङ्गापुलिनवालुकानामुद्दालः चरणे न्यस्तेऽधोगमनं भवति तथा शयनीयस्यापि चरणे न्यस्तेऽधोगमनं भवतीति अतिकोमलत्वं शयनीये ध्वन्यते इति । तथा चातिकोमलस्वेन गङ्गापुलिनबाहुकासदृश इत्यर्थः फलितः । इह उद्दालरूपधर्मस्य गङ्गापुलिनवालुकारूपधर्मिणश्चाभेदस्वीकारे सादृश्यं घटते । तथा-उयचिय- क्षौम - दुकुल - पट्ट - परिच्छिन्ने - उयचियं = परिकर्मितं यत् क्षौम दुकूल कार्पासिकम् अतसीमयं वा वस्त्रं, तस्य युगलापेक्षया यः पट्टः = एकः शाटकः स प्रतिच्छादनम् = आच्छादनं यस्य तत्तथा तस्मिन्, 'उयचियं' इति देशीशब्दः, तथा आस्तरक - मलक - नवत - कुसक्त- लिम्ब - सिंहकेसराच्छादिते-तत्र - आस्तरक्रम्=आच्छादकं वस्त्रं, मलकम् = आस्तरणवस्त्रविशेषः, नवतम् - ऊर्णानिर्मितास्तरणविशेषः, कुसक्तम् - आस्तरणविशेषः, लिम्बम् = मेषशिशुर्णा निर्मित आस्तरणविशेषः, सिंहकेसरः = जटिलकम्बलः 'गलीचा' इति भाषाप्रसिद्धः, नीचा था। जैसे गंगा के तट की बारीक बालू में पैर रखने से पैर भीतर की ओर बैँस जाते हैं, उसी प्रकार उस शय्या पर भी पाँव रखते ही धँस जाते थे। अभिप्राय यह है कि वह अत्यन्त ही मुलायम थी और अत्यन्त कोमल होने से गंगा के किनारे की रेत के समान थी ।
तथा उस शय्या पर कसीदे के काम से युक्त एक क्षौमदुकूल (कपास - रूई भूत का अथवा अलसी का बना वख) बिछा हुआ था । उस शय्या पर आस्तरक ( आच्छादक वस्त्र), मलक (बिछाने का वस्त्र ) नव (बिछाने का ऊनी वस्त्र) और सिंहकेसर (जटिलकम्बल-गलीचा) बिछा हुआ था । यहाँ मलक से માપના તક્રિયા રાખ્યા હતા. તેને માથાની તરફના અને પાંગેતની તરફના ભાગ ઊંચા હતા તેથી વચ્ચેના ભાગ કંઈક નીચા હતા. જેમ ગંગાના કિનારાની ઝીણી રેતીમાં પગ મૂકતાં પગ અંદર ખેંચી જાય છે એ જ રીતે શય્યા પર પણ પગ મૂકતાં જ અંદર પેસી જતા. ભાવાર્થ એ કે તે શમ્યા ઘણી જ મુલાયમ હતી અને ઘણી જ કામળ હોવાથી ગંગાના કિનારાની રેતી જેવી હતી.
તથા તે શય્યા પર કસીદાના કામવાળા એક સૌમદુકૂલ ( કપાસ-રૂ, સૂતરનું અથવા અળસીનું બનાવેલુ वस्त्र ) पाथरेखे। हतो. ते शय्या पर मास्तर ( अस्तर ), भाङ ( ओछाड), नवत ( पाथरवानुं गरम बख), सन (पाथरवानुं वस्त्र), सिंग ( घेराना अस्थानी ननु वस्त्र ) भने सिडसर (टिस अमण-भातीया) पाथरेसां इतां. खर्डी "मलक" थी बहने "लिम्ब" सुधीना शब्दो देशीय शण्हो छे. ते मधा बखोथी ते आच्छादित हती.
For Private & Personal Use Only
कल्प
मञ्जरी टीका
राजभवनवर्णनम् .
1180011
jainelibrary.org