SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ---- repeatree कल्पमञ्जरी टीका स्वकशोभानिजशोभा तया विडम्बिततिरस्कृतं सुरवरविमानं येन तस्मिन्-देवविमानादप्युत्कृष्टे, तथासर्वतुक-सुख-भवने-सर्वे च ते ऋतवः-सर्वर्तवः हेमन्तादयः षड्ऋतवः, त एव सर्वर्नुकाः, तेषां सुखं भवत्यस्मिनिति सर्वतुकसुखभवनं तस्मिन्, तथा-अचिन्त्य ऋद्धि-सम्पन्ने- अतिबहुत्वेन अचिन्त्याः चिन्तयितुमशक्या:-अनिर्वचनीया या ऋद्धयस्ताभिः सम्पन्ने युक्ते, वरभवने श्रेष्ठप्रासादे तस्मिंस्तादृशे= ॥३९९॥ पूर्वभवोपार्जितपुण्यपुञ्जानां प्राणिनां निवासयोग्ये वरभवने श्रेष्ठप्रासादे स्थिते शयनीये शय्यायां. कीदृशे शयनीये? इत्याह-उभयतो लोहिताक्षमयबिब्बोकने-उभयतः द्वयोः पार्श्वयोः लोहिताक्षमयंलोहिताक्षो रत्नविशेषस्तन्मय-तत्कृतं बिब्बोकनम् उपधानं यस्मिंस्तस्मिन, पुनः कीरशे शयनीये? इत्याह-- सपनीयमय-गण्डोपधान-कलिते-तपनीयं स्वर्ण तन्मयं तस्कृतं यत् गण्डोपधान-कपोलस्थलस्थापनार्थमुपधानं तेन कलिते सहिते, तथा-सालिङ्गनवर्तिके-आलिङ्गनवा-शरीरममाणोपधानेन सह वर्तते यत्तत्सालिङ्गनवर्तिकं तस्मिन्-शरीरप्रमाणोपधानसहिते, पुनः कीदृशे ? उभयत उन्नते, अतएव-मध्येन गम्भीरे-मध्यदेशेन निम्ने, पुनः देवों के श्रेष्ठ विमान को भी मात करता था, अर्थात् वह देवविमान से भी अत्यन्त उत्कृष्ट था। हेमन्त E आदि सभी (छह) ऋतुओं में सुखदायी था। वह भवन, चिन्तन और कथन नहीं किया जाय ऐसी विपुल ऋद्धि से सम्पन्न था और पूर्वोपार्जित पुण्य के धारक पुरुषों के निवास के योग्य था। इस श्रेष्ठ राजप्रासाद में त्रिशला देवी शय्या पर शयन कर रही थीं। वह शय्या शरीरप्रमाण उपधान से शोभमान थी। उसके दोनों तरफ लोहिताक्ष रत्न के तकिये लगे थे। कनपटी रखने के लिये सोने के बने उपधान (गालमसूरिये) से युक्त थी। उसपर शरीर के बरावर तकिये रक्खे थे। उसके सिरहाने की तरफ का और पांयते (पैरों) की तरफ का भाग ऊँचा था, अत एव बीच का भाग कुछ-कुछ સુંદર હતું. પોતાની ભાથી દેના શ્રેષ્ઠ વિમાનને પણ તે મહાત કરતું હતું, એટલે કે તે દેવવિમાન કરતાં પણ અત્યંત સુંદર હતું. હેમંત આદિ બધી (છએ ઋતુઓમાં તે સુખદાયી હતું. તે ભવન, કલ્પી ન શકાય ઉર્ફ તથા વર્ણવી ન શકાય એવી વિપુલ ઋદ્ધિવાળું હતું અને પૂર્વોપાર્જિત પુણ્ય ધરાવનાર પુરુષના નિવાસને માટે योग्य सेतु આ શ્રેષ્ઠ રાજમહેલમાં ત્રિશલાદેવીએ જે શયા પર શયન કર્યું હતું તે શવ્યાનું વર્ણન આ પ્રકારે છે. તે શયા શરીરપ્રમાણ ઉપધાનથી શોભાયમાન હતી. તેની બન્ને તરફ લોહિતાક્ષ રત્નના તકિયા મૂકેલા Jain Education foransal. ॐनपटी भूपाने भाटे सोनाना बनाता अयान (uaमसरिया) पीते यु४ ती. तेन ५२ शरीरना राजभवनवर्णनम्, વિના એક અનુપા પુજય ॥३९॥ છે
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy