________________
श्रीकल्प
कल्पमञ्जरी
टीका
३९८॥
युक्ते इत्यर्थः, तथा-मणि-गण-किरण-दुरीकृता-धकारे-मणयः वैदूर्यादयस्तेषां यो गणः समूहस्तस्य यः किरणः तेन दूरीकृताम्नाशिवोऽन्धकारो यस्मिंस्तस्मिन्, तथा-पञ्चवर्ण-रल-शोभिते-श्वेतादिवर्णपश्चकयुक्तरत्नविराजिते, तथा-दह्यमान-धूप-धूम-पटलाम्बुद-कान्ते-दह्यमान:-बह्रौ प्रज्वल्यमानो यो धूपः तदुत्पन्ना ये धमास्तेषां पटलेनसमूहेन अम्बुदकान्ते मेघवत्सुन्दरे, तथा-चित्ररक्त-मणि-रोचिः-सुविद्युद्-भ्राजिते-चित्राः विलक्षणा ये रक्ताः रक्तवर्णा मणयस्तेषां यद् रोचिपकाशः तद्रूपा या मुविद्युत्-शोमना विद्युत् तया भ्राजित-शोभिते, तथा-मृदु-मृदङ्गनिनादे मृदुम्कोमल:-श्रवणरमणीयो मृदङ्गस्य निनादो-ध्वनियस्मिंस्तस्मिन्, तथा-मेघजाल-भ्रम-नर्तितमयूरेमेघजालस्य मेघसमूहस्याभावेऽपि गम्भीरमृदङ्गादिध्वनिश्रवणेन तभ्रमेण नर्तिताः नटिताः मयूरा यस्मिन् तस्मिन्, तथा-चन्द्रकान्तमणि-निर्झर-नीरे-चन्द्रकान्ताख्यमणिविशेषस्य चन्द्रोदयप्रभावेण यो निर्झरः स्रोतः, तद्रूपं नीरंजलं यत्र तस्मिन्, तथा-शिल्पकलाकमनीये-शिल्पकलाभिः स्वस्तिकसर्वतोभद्रनन्द्यावादिरूपाभिः भवन शिल्पकलाभिः कमनीये-सुन्दरे, अतएव-अतिरमणीये सुन्दरतरे, तथा-स्वक-शोभा-विडम्बित-सुरवर-विमानेवहाँ के अंधकार को दूर कर दिया था। रेवत आदि पाँच रंगों के रत्नों से सुशोभित था। अग्नि में जलाये जानेवाले धूप से धूम का जो पटळ-समूह उत्पन्न होता था, उससे वह मेघ के समान सुन्दर जान पड़ता था। विलक्षण लाल वर्णकी किरणों के प्रकाश रूपी सुन्दर विद्युत् से शोभायमान था। उसमें श्रुतिसुखद मृदंग की ध्वनि होती रहती थी। अत एव मेघपटल के अभाव में भी मृदंग की गंभीर ध्वनि को सुनकर मयूरों को मेघों का भ्रम हो जाता था और वे नाचने लगते थे। चन्द्रमा का उदय होने पर चन्द्रकान्त मणियों से जो जलस्रोत उत्पन्न होता था, तद्रप जल उस भवन में विद्यमान था। स्वस्तिक, सर्वतोभद्र, नन्धावत आदि भवन-कलाओं से वह सुन्दर था, अत एव सुन्दरतर था। अपनी शोभा से વેત આદિ પાંચ રંગેના રત્ન વડે તે સુશોભિત હતું. અગ્નિમાં સળગાવતા ધૂપમાંથી ધૂમાડાને જે પટલ-સમૂહ ઉત્પન્ન થતું હતું તેના વડે તે મેઘ જેવું સુંદર લાગતું હતું. વિલક્ષણ લાલ રંગના પ્રકાશરૂપી સુંદર વિજળીથી તે શોભાયમાન હતું. તેમાં શ્રુતિ-સુખદ (કાનેને સુખ ઉપજાવનાર) મૃદંગને અવાજ થયા કરતું હતું. તેથી મેઘપટલ ન હોવા છતા પણ મૃદંગને ગંભીર અવાજ સાંભળીને મયુરને મેઘને શ્રમ થઇ જતું હતું, અને તેઓ નાચવા લાગતાં હતાં. ચન્દ્રમાને ઉદય થતા ચન્દ્રકાન્ત મણિય વડે જે જળસ્ત્રોત ઉત્પન્ન થતાં હતાં તે જળ તે ભવનમાં હાજર હતું. સ્વસ્તિક, સવભદ્ર, નન્દાવત્ત આદિ ભવન-કલાએ વડે તે સુંદર હતું, તેમ જ વધારે
राजभवनवर्णनम्.
मा
॥३९८॥
Jain Education Inter
nal
For Private & Personal Use Only
www.jainelibrary.org.