SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३९६॥ प मणि-रत्न-कुहिमतले-अपश्चि-विस्तृतं पञ्चवर्ण-मणिरत्न-कुट्टिमतलं श्वेतादिवर्णपश्चकवन्मणिरत्नरचितनिबद्धभूमितलं यस्य तस्मिन्, तथा कमल-लता-कुसुमवल्ली-ललित-पुष्प-जाति-चित्रालङ्कतो-लोच-चञ्चितो-परितले तत्र कमल-प्रसिद्धं, लता-बल्ली, सा चेह पुष्परहिता अमरवल्यादि द्या, अग्रे कुसुमवल्लीति शब्दोपादानात, कल्पकुसुमवल्ली-पद्मनागाशोकचम्पकाम्रवासन्स्यतिमुक्तककुन्दलतादिरूपा पुष्पलता, ललिता या पुष्पजातिः-इत्यासां मञ्जरी चित्रेणालङ्कता शोभितो य उल्लोच:-चन्द्रकः, तेन चञ्चितंयुक्तम् उपरितलम्-उपरितनभागो यस्मिन् तस्मिन् , टीका तथा कुशल-ललाम-कनक-कलश-सुरचित-प्रतिपुञ्जित-सरस-सारस-शोभमान द्वारभागे-तत्र-कुशलानि मङ्गलानि, तत्सूचका ये ललामा सुन्दराः कनककलशा: स्वर्णघटाः, तत्र-सुरचितानि-विन्यस्तानि प्रतिपुञ्जितानि= राशीकृतानि सरसानि-परागयुक्तानि यानि सारसानि-कमलानि तैः शोभमानः विराजमानो द्वारभागो द्वारपदेशो यस्य तस्मिन्,तथा-लम्बमान-सुवर्णप्रधान-मणि-मुक्ता-ललाम-दामानि-लम्बमानानि यानि सुवर्णमधान-मणि-मुक्ता-ललामदामानि-सुवर्णमूत्रग्रथितत्वात् सुवर्णप्रधानानि यानि मणिमुक्तानां ललामानि मनोहराणि दामानिमाल्यानि, तैर्विरचिता द्वाराणां सुषमा-परमा शोभा यस्य तस्मिन्, तथा-सुगन्ध-बन्धुर--कुसुम-मृदुल-पक्ष्मल-सुकल्प-तल्प-शोभिते-सुगन्धेन= सौरेभ्येण बन्धुरं-सुन्दरं यत्कुसुमं तद्वत् मृदुलं-कोमलं पक्ष्मलं-पक्ष्मवत्-परमचिक्कणं सुकल्प-समीचीनरचनायुक्तं च यत् राजभवनऔर उपरी भाग-छत कमलो, विना फूल की वेलो, पद्मनाग अशोक चम्पा आम्र वासन्ती अतिमुक्तक तथा वर्णनम्. कुन्द आदि फूलबाली लताओं तथा सुन्दर-सुन्दर पुष्पों के चित्रों से सुशोभित था । मंगलसूचक सुन्दर स्वर्णमय की कलशों में सजाये हुए, पुंजीकृत (बहुत से एकत्र किये हुए) तथा परागयुक्त कमलों से उस भवन का द्वारभाग शोभायमान हो रहा था। लटकती हुई, सोने के मूत में गूंथी हुई तथा मणियों एवं मोतियों से मन को मार हरनेवाली मालाएँ द्वार की शोभा बढ़ा रहीं थीं। वह भवन सुगंध से सुन्दर, सुमन के समान कोमल,, खूब चिकनी और सुन्दर रचनावाली शय्या से शोभित था। स्मरण करनेवाला चित्त और संकल्प-विकल्प કમળ, ફુલ વિનાની વેલે. પવનાગ. અશેક, ચપ, આમ્ર, વાસની, અતિમુક્તક તથા કુન્દ આદિ ફૂલવાળી લતાએ તથા સુંદર સુંદર પુષ્પનાં ચિત્રોથી સુભિત હતી. મંગળ-સૂચક સુંદર સેનાના કળશમાં પંજીકૃત (ઘણાં એકત્ર દો ॥३९६॥ કરેલા) તથા પરાગવાળાં કમળથી ભવનને દ્વારભાગ શેતે હતે. સેનાના દોરામાં ગુંથેલી તથા મણિઓ અને મિતીઓથી મનને હરી લેનારી લટકતી માળાઓ દ્વારની શોભા વધારતી હતી. તે ભવન સુગંધથી સુંદર પુષ્પના જેવી કેમલ ખૂબ સુંવાળી અને સુંદર રચનાવાળી શખ્યા વડે શોભતું હતું. મરણ કરનારૂં ચિત્ત અને સંક૯૫- Jain Education R onal ainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy