________________
श्रीकल्पसूत्रे ॥ ३९५॥
寘稱實無獯無實無)
स्तादृशं यद्रत्नं तेन विरचितं चन्द्रकं = 'चन्दोवा' इति भाषाप्रसिद्धं यस्मिंस्तस्मिन्, तथा-चित्र-चित्रित-स्फटिकरत्नहंस मालिका - तिरस्कृत - गगनतलो - ड्डीयमान - सत्यहं से - चित्रा = आश्चर्यजनिका चित्रिता = लिखिता या स्फटिकरत्नानां हंसमालिका तया तिरस्कृताः = अधरीकृताः गगनतलोड्डीयमानाः - आकाशतले उत्पतन्तः सत्यहंसा:= वास्तविकहंसा यस्मिन् तस्मिन् पुनः - मन्दानिल - प्रेरित - जाम्बूनदमय- प्रतल - सूत्र - प्रोतोज्ज्वल- मणि- मौक्तिकझल्लरी- निस्सर- षट्त्रिंश- द्राग-रागिणी - गुञ्जिते - मन्दानिलेन = मन्दपवनेन प्रेरिता = प्रकम्पिता या जाम्बूनदमयेन स्वर्णमयेन प्रतलेन= सूक्ष्मेण सूत्रेण प्रोता उज्ज्वल-मणि - मौक्तिक -झल्लरी, ततो निस्सरन्त्यो याः पट्त्रिंशद् रागरागिण्यः, ताभिर्गुञ्जितं = मधुराव्यक्तशब्दयुक्तं यत्तस्मिन् पुनः - सरस - निरुपम - धातू - पल - राग - रञ्जिते - सरसाः = शोभनाः निरुपमाः=उपमावर्जिताः - अत्युत्तमाः सुवर्णशोभावर्द्धका ये धातूपलाः = धातुपाषाणा:=स्वर्णगैरिकादयस्तेषां रागेण रञ्जितं यत्तस्मिन् पुनः-वहि- रतिधवलित- पृष्ट - मृष्टे - बहिः = गृहाद्वहिर्भागे अतिधवलितं =बहुश्वेतं घृष्टं= घर्षणविषयीकृतं मृष्टं मार्जन्या विशोधितं च यत् तस्मिन् पुनः - अभ्यन्तरतः = आभ्यन्तरभागे चित्रित - विचित्रपवित्र - चित्रे – चित्रितं = लिखितं विचित्रम् = अद्भुतं पवित्रं = स्वच्छं चित्रं यस्मिंस्तथाभूते, तथा-प्रपञ्चित - पञ्चवर्ण
हंसमालाएँ गगनतल में उड़ने वाले सच्चे सजीव हंसों को भी तुच्छ बनातीं थीं । मन्द मन्द पवन से हिलने वाली और सुवर्णमय पतले सूत में पिरोई गई मणि-मोतियों की झालर से निकलने वाली छत्तीस राग-रागिनियों से गूंजता रहता था, अर्थात् उस भवन में मधुर और अस्फुट ध्वनि होती रहती थी । वह शोभनीय तथा अनुपम सोने की दीवारों की शोभाको बढ़ाने वाली सोनागेरू आदि के रंगों से रंगा था। भवन का बाह्य भाग एकदम श्वेत घिसा हुआ और संमार्जनी से साफ किया हुआ था और भीतरी भाग में अनोखे - अनोखे चित्र बने हुए थे। उसका भूमितल - फर्श श्वेत आदि पाँच वर्णों के मणि-रत्नों द्वारा रचित था
અધિક સુંદર લાગતી, મંદ મંદ અલરમાંથી નિકલતી છત્રીસ રાગને ચાલુ રહેતા હતા. તે સુ ંદર
મણીએના હુ'સની હારા આકાશમાં ઉડનારા સાચા-સજીવ હંસા કરતાં પણ પવનથી ઝુલતી અને સુવર્ણમય પાતલાં સૂતરમાં પરાવેલી મણિ-મેતિયાની રાગણીઓથી ગુંજતુ રહેતું હતુ, એટલે કે તે ભવનમાં મધુર અને અસ્ફુટ તથા અનુપમ સેનાની દીવાલાની શાભાને વધારનાર સેાનાગેરૂ આદિના રંગો વડે રંગેલું હતું. ભવનના બહારના ભાગ તદ્દન શ્વેત, ધસેલેા અને સાવરણી વડે સાફ કરેલા હતા અને અંદરના ભાગમાં અનેક પ્રકારના અદ્ભુત ચિત્ર બનાવેલાં હતાં. તેનું ભાંયતળિયું (ફ) શ્વેત આદિ પાંચ રંગાના વડે બનાવેલું હતું, અને તેની છત
For Private & Personal Use Only
Jain Education ational
MER
强道
कल्प
मञ्जरी
टीका
राजभवन
वर्णनम् .
।।३९५।।
* www.jainelibrary.org.