SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुत्रे ॥३९४॥ कल्पमञ्जरी टीका निर्गतदारूणि, तेषां समूहः, तेन सुन्दरं यदन्तरं गृहाभ्यन्तरभागः, तत् कनककिङ्किणीभिः स्वर्णक्षुद्रघण्टिकाभिः काशते शोभते इत्येवं शीला या कनकालिका-भवनस्य भागविशेषः, चन्द्रशाला-शिरोगृहं सैव चन्द्रशालिका इत्यासां या विविधा अनेकप्रकारा विभक्तिः-विभागस्तया कलिते युक्ते, पुनः-रत्नखचितमसणहेमकुडचे-रत्नखचित रत्नघटितं ममृणं-चिक्कणं च हेमकुडयं-स्वर्णभित्तिर्यस्मिन् तादृशे, पुन:- हंसगर्भरत्नविरचितविपुलद्वारे-हंसगर्भरत्नविरचितानि हंसगर्भाख्यरत्ननिर्मितानि विपुलद्वाराणि=विशालद्वाराणि यस्य तादृशे, पुनः-गोमेदमणिरचितेन्द्रकीले-गोमेदमणिना गोमेदाख्यमणिना रचितम् कृतम् इन्द्रकील द्वारावयवो यस्य तस्मिन, पुनः-चारुलोहिताक्षोयोतितचतुष्काष्ठे-चारु: मनोहरो यो लोहिताक्षो रत्नविशेषः तेनोद्योतितं प्रकाशित चतुष्काष्ठं यत्र तस्मिन्, यद्वा-चारुः सुन्दरो यो लोहिताक्षः मङ्गलग्रहः तद्वत् उयोतितं चतुष्काष्ठं यत्र तस्मिन्, पुनः -मरकतवज्रार्गलललितकपाटे-मरकत-वज्राख्यमणिनिर्मितं यदर्गलं-कपाटसम्पुटकीलकं तेन ललितानि-शोभितानि कपाटानि यस्य तस्मिन् , पुनः-पञ्चवर्ण-रत्न-विनिर्मित--तोरण-विचित्रे-पञ्चवर्णे रत्ननिर्मितानि यानि तोरणानि तैर्विचित्रंशोभितं यत्तस्मिन, दीप्त-ज्योतीरत्न-विरचित-चन्द्रके-दीप्तं प्रकाशितं ज्योतिः तेजो यस्मिधुंघरुओं से शोभायमान कनकालिका (भवन के एक भाग) से, तथा चन्द्रशाला (भवन के शिरोगृह) से, वह भवन सुन्दर प्रतीत होता था। उस भवन की स्वर्ण की दीवारें थीं और उनमें रत्नजड़े हुए थे । हंसगर्भ नामक रत्नों के बने हुए विशाल द्वार थे। गोमेद मणियों द्वारा रचित इन्द्रकील-द्वार का अवयव विशेष था । मनोहर लोहिताक्ष मणि से उसकी चौकठ बनी थी, या मनोहर मंगलग्रह के समान उस भवन की चौकठ शोभायमान होती थी। मरकत एवं वज्रमणियों से बनी आगल से किवाड़ मनोहर जान पड़ते थे। वह पाँच रंग के रत्नों से बने तोरणों से शोभायमान था। वहाँ देदीप्यमान आभा वाले रत्नों के चंदोवे बने थे। अद्भुत रूप से चित्रित की गई स्फटिक मणियों की આવતાં અશ્વ વગેરેની આકૃતિનાં કાષ્ઠોથી સુશોભિત અંદરના ભાગથી, સેનાની ઘુઘરીઓથી શોભાયમાન કનકાલિકા (ભવનનો એક ભાગ) થી, તથા ચંદ્રશાલા (ભવનનું શિરેગૃહ) થી, તે ભવન સુંદર લાગતું હતું. તે ભવનની દીવાલ સેનાની હતી, અને તેમાં રત્નો જડેલાં હતાં. હંસગર્ભ નામનાં રત્નનાં બનેલાં વિશાળ દ્વારા હતાં. ગમેદ મણીઓ વડે રચેલ ઈનકીલ-દ્વારને અવયવ વિશેષ હતું. તેની ચૌકઠ (બારણાનું ચાકડું-ઉમરે) મનહર લોહિતાક્ષ મણિ વડે બનાવેલી હતી, અથવા તે ઘરની ચૌકઠ મનહર મંગળ ગ્રહના જેવી સુંદર અને લાલ હતી. મરકત અને વજી મણીઓ વડે બનેલાં કમાડ આગળથી મનહર લાગતાં હતાં તે પાંચ રંગનાં ૨ વડે બનાવેલાં તરણેથી શોભતાં હતાં. ત્યાં ચકચકિત તેજવાળાં રન્નેનાં ચંદરવા બનાવેલા હતા. અદ્દભુત રૂપથી ચિત્રલ કટિક राजभवनवर्णनम्. ॥३९४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy