________________
कल्पमञ्जरी
श्रीकल्प॥३९२||
महास्वमा इमे-गजः१ वृषभः२ सिंहः३ लक्ष्मीः४ दाम५ शशी६ दिनकरः७ ध्वजः८ कुम्भः९ पद्मसरः१ सागरः११ विमानभवनम्१२ रत्नोच्चयः१३ शिखी१४ च ।।मु०१४॥
टीका-"तए णं सा तिसला" इत्यादि । ततः हरिणैगमेषिदेवप्रतिगमनानन्तरं सान्तद्देवसंहृतगर्भधारिणी त्रिशला क्षत्रियाणी तस्मिन् तादृशे-अपूर्वपुण्यप्रतापपाप्ये वरभवने इति अग्रेण सम्बन्धः, पुनः कीदशे वरभवने? चारुषड्दारुचर्यादिविविधमाणिक्यचित्रितममृणमनोहराऽऽरम्भस्तम्भोपान्तकान्तशालभञ्जिकाम मणिकाञ्चनरत्नबन्धुरशिखरनिःशङ्कविटकविशालविविधमणिजालद्विदलचन्द्रप्रकाशमानबहुरूपाङ्करत्नरचितसोपानपरम्परानियूहसमूहसुदरान्तरकनककिङ्किणीकाशिकनकालिकाचन्द्रशालिकाविविधविभक्तिकलिते-चारुषडदारुपभृतीनांचन्द्रशालिकापर्यन्तानां या विविधाः विभक्तयो-विभागास्तैः कलिते युक्ते, तत्र-चारुषडदारूणि-सुन्दरषटसंख्यककाष्ठानि, इमानि गृह
टीका
राजभवनवर्णनम्.
देखे और जाग उठी। वे चौदह स्वम ये हैं-(१) गज (२) वृषभ (३) सिंह (४) लक्ष्मी (५) माला (६) चन्द्र (७) मूर्य (८) ध्वजा (९) कुंभ (१०) पद्मसर (११) सागर (१२) विमान-भवन (१३) रत्न-राशि (१४) अग्नि ॥सू०१४||
टीका का अर्थ-'तएणं सा तिसला' इत्यादि। तब हरिणैगमेषी देव के लौट जाने पर, देव द्वारा संहरण किये हुए गर्भ को धारण करने वाली उस त्रिशला क्षत्रियाणी ने अपूर्व पुण्य के प्रताप से प्राप्त होने योग्य उत्तम भवन में, शय्या पर सोते समय चौदह महास्वप्न देखे, वह भवन किस प्रकार का था सो बतलाते हैं।
वह भवन सुन्दर षड्दारु से लेकर चन्द्रशाला तक के अनेक विभागों से युक्त था। सुन्दर छह
(१) (२) वृषन (3) सिं6 (४) भी (५) भाणा (6) यंद्र (७) सूर्य (4) 01 (6) दुस-संश (१०) पसरोवर (११) सागर (१२) विभान-भवन (13) २त्नराशि (१४) मशिमा ७५२ना यो स्नान सुम અનુભવ મલતાં. તે જાગી ઉઠી. (સૂ૦૧૪)
यानी अर्थ- 'तप ण सा तिसला' त्याहि. त्यारे रिशमेषी १२ पाछ। यो पछी, ४१५३ ४२५ કરાયેલા ગર્ભ ધારણ કરનારી ત્રિશલા ક્ષત્રિયાણીએ અપૂર્વ પુણ્યના પ્રતાપે પ્રાપ્ત થવા લાયક ઉત્તમ ભવનમાં, શયા પર સૂતી વખતે ચૌદ મહાસ્વપ્ન જોયાં. તે ભવન કેવું હતું તે બતાવે છે–
તે ભવન સુંદર " દારુથી લઈને ચંદ્રશાળા સુધીના અનેક વિભાગે વાળું હતું. સુંદર છ કાઠેને પડકાર છે
॥३९२।।
3 -
Jain Education in ordonat