SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मूत्रे ॥३८४॥ कल्पमञ्जरा टीका बाधम् अक्लमम् अग्लानम् अम्लानं च यथा स्यात्तथा शक्रेन्द्रस्याज्ञानुसारम् अव्याबाधेन दिव्येन प्रभावेण आश्विनबहुलस्य आश्विनकृष्णपक्षस्य त्रयोदशीपक्षे त्रयोदशीतिथौ हस्तोत्तरासु नक्षत्रे हस्तोत्तरानक्षत्रे चन्द्रेण सह योग= संवन्धम् उपगते सति त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भत्वेन संहरतिस्थापयति । योऽपि च खलु स त्रिशलायाः क्षत्रियाण्या गर्भः, तमपि च खलु देवानन्दायाः ब्राह्मण्याः कुक्षौ गर्भत्वेन संहरति स्थापयति। तस्मिन् समये%3D गर्भसंहरणकालोपलक्षिते समये श्रमणो भगवान् महावीरः त्रिज्ञानोपगतः मतिश्रुतावधिनामकैस्विभिमा॑नैर्युक्तश्चापि बभूव । स भगवान् 'संहरिष्ये' इति जानीते, 'संहृतोऽस्मि' इति जानीते, 'संह्रियमाणोऽस्मि' इत्यपि जानीते। यतः स संहरणकालः खलु असंख्येयसामयिका असंख्येयसमयपरिमितः प्रज्ञप्तः। ततः खलु स हरिणैगमेषी देवः तं श्रमणं भगवन्तं महावीरं तज्जननी त्रिशलां देवीं च वन्दित्वा नमस्यित्वा यस्या एव दिशः प्रादुर्भूतः, विना बाधा, विना श्रम, विना खेद और विना तेजोहानि शक्रेन्द्र की आज्ञा के अनुसार, अबाध दिव्य प्रभावसे, आश्विन-मास के कृष्णपक्ष की तेरस के दिन, चन्द्रमा के साथ हस्तोत्तरा-उत्तराफाल्गुनी नक्षत्र का योग होने पर त्रिशला क्षत्रियाणी के उदर में गर्भरूप में स्थापित कर देता है और त्रिशला क्षत्रियाणी का जो गर्भ था, उसे देवानन्दा ब्राह्मणी के उदर में गर्भ रूप से स्थापित करता है। उस काल में और उस गर्भ संहरण से संबंधित समय में श्रमण भगवान् महावीर मति श्रुत और अवधि-इन तीन ज्ञानों से युक्त थे। वह भगवान् जानते थे कि मेरा संहरण होगा, वह जानते थे कि मेरा संहरण हुआ, वह जानते थे कि मेरा संहरण हो रहा है। क्यों कि संहरण का वह काल असंख्यात समयों का कहा गया है। तत्पश्चात वह हरिणेगमेषी देव श्रमण भगवान् महावीर को और उनकी माता त्रिशला देवी को गोल मर कृत-गर्भ संहरणम् “સંહરણ' એટલે સમ્યફ પ્રકારે હરી લેવું તેમજ દાખલ કરવું તે થાય છે. આવા વખતે ગાંધાનમાં રહેલાં જ મૂર્જીવંત હોય છે, કારણ કે ગર્ભનું દુઃખ કલ્પનાતીત હોય છે. જીવના ભૂલકણાં સ્વભાવને લીધે ગર્ભમાંથી આવ્યા બાદ જ તે દુઃખને વીસરી જાય છે. પરંતુ ભગવાન ગર્ભને દુઃખ અનુભવતાં હતાં, છતાં ॥३८४ સજાગ હતાં, કારણ કે “સખ્યત્વભાવ' દ્વારા તેમનું લક્ષ * આત્મા' પ્રતિ કેન્દ્રિત થયેલું હેઈ આવા દુઃખે તેમને અસર કરી શકતાં નહિ. દાખલા તરીકે આપણને શારીરિક વેદના થતી હોય છતાં, કેઈ વ્યક્તિ माक्ष, तेनी पातमा पशवी हत्यारे, यां सुधी पातम मन पशवायेगु २हे त्या सुधी ते मानी मस२arwwjainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy