________________
कल्पमञ्जरी
र वन्दित्वा नमस्थित्वा यस्या एवं दिशः प्रादुर्भूतः तामेव दिशं प्रतिगतः शक्रस्य देवेन्द्रस्य देवराजस्य तामाज्ञप्ति Dr क्षिप्रमेव प्रत्यर्पयति ॥सू० १३॥
टीका-'तए ण' इत्यादि। ततः खलु शक्रवचनसन्दिष्टः-शक्रेण वचनद्वारा गर्भसंहरणार्थमाज्ञप्तः श्रीकल्प
हितानकम्पक: माणिहिताय दयाचित्तः, शासनहिता-जिनशासनोन्नतिसाधने संलग्नः स हरिणैगमेषी देवः
सिद्धार्थस्य राज्ञ इन्द्राऽऽवासायमाने इन्द्रभवनतुल्ये राजभवने सुखं सुखेन शयानायाः सौभाग्यसुखपेशलायाः॥३८३||
सौभाग्यशोभनं भाग्य, तज्जनितं यत्सुखं तेन पेशलाया: मनोज्ञायाः, त्रिशलायाः अन्तिके-समीपे आगच्छति, आगत्य त्रिशलायै क्षत्रियाण्ये सपरिजनायै परिजनसहितायै अवस्वापनी निद्रां ददाति, अवस्वापनी निद्रां दत्त्वा अशुभान् पुद्गलान् संहरति अपनयति, शुभान् पुद्गलान् प्रक्षिपति, प्रक्षिप्य श्रमणं भगवन्तं महावीरम् अव्या
टीका
को वन्दना-नमस्कार करके जिस दिशा से आया था, उसी दिशा में उसी ओर लौट गया और शक्र देवेन्द्र देवराज की उस आज्ञा को शीघ्र ही वापिस लौटा दिया।मू. १३॥
टीका का अर्थ-'तएणं' इत्यादि । गर्भ का संहरण करने के लिए शक्र की आज्ञा पाया हुआ, प्राणियों के हित के लिए दयामय चित्त वाला और जिनशासन की उन्नति साधने में संलग्न वह हरिणैगमेपी देव, सिद्धार्थ राजा के इन्द्रभवन के समान राजभवन में, सुख से सोती हुई तथा सौभाग्यजनित सुख से मनोज्ञ त्रिशला देवी के पास आया, आकर परिजनों सहित त्रिशला क्षत्रियाणी को अवस्वापनी निद्रा में सुला दिया। फिर अशुभ पुदगलों को हटाता है और शुभ पुद्गलों का प्रक्षेप करता है। तत्पश्चात् श्रमण भगवान महावीर को
हरिणैगमेषि कृत-गर्भसंहरणम्
અંતર્ધાન થયો. કેન્દ્ર પાસે આવી કાર્યો સમાપ્તિની જાહેરાત કરી. (સૂ૦૧૩)
Alो अर्थ–'तप णत्याह. यावा हेवो, लावि भने शासननी अति साधापामा डोय छे. ‘સંહરણના કાર્યમાં તેઓ કાર્યસાધક હોય છે. એટલે થોડા જ સમયમાં આવું કપરું કામ પૂર્ણ કરી દે છે.
ઘણા દે કુતૂહલ કરવાના ઈરાદાથી, અથવા મૃત્યુલોકમાં પિતાની મહિમા પૂજા કરાવવાની ઈચ્છાથી, અનેક વ્યક્તિઓની માનસિક ભૂમિકામાં પટો લાવે છે. તેમજ સ્વપ્નદર્શન દે છે, અથવા સ્ત્રીઓના ગર્ભનું સંહરણ કરે છે. આવા દે મિથ્યાત્વ ભાવવાળા હોવાથી, સુખની લાલસાએ આવા કૃત્ય કરે છે, ત્યારે હરિણગમૈષી દેવ, ફકત આવા કેઈ શુભ પ્રસંગે, દેવેન્દ્રની આજ્ઞા થયે, આવા કાર્યો, ધમની ઉન્નતિ અર્થે જ કરે છે.
For Private & Personal Use Only
ई ॥३८३॥
Jain Education International
www.jainelibrary.org