________________
श्रीकल्प
पुदगलान् प्रक्षिपति, प्रक्षिप्य श्रमणं भगवन्तं महावीरम् अव्याबाधम् अक्लमम् अग्लानम् अम्लानं शक्रेन्द्राज्ञानुसारम् अव्याबाधेन दिव्येन प्रभावेण आश्विनबहुलस्य त्रयोदशीपक्षे हस्तोत्तरासु नक्षत्रे चन्द्रेण योगमुपगते त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भतया संहरति । योऽपि खलु स त्रिशलायाः क्षत्रियाण्याः गर्भः, तमपि च खलु देवानन्दायाः ब्राह्मण्याः कुक्षौ गर्भतया संहरति । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिज्ञानोपगतश्चापि बभूव । संहरिष्य इति जानीते संहृतोऽस्मीति जानीते, संद्रियमाणोऽपि जानीते, असंख्येयसामयिकः खलु स कालः प्रज्ञप्तः। ततः खलु स हरिणेगमेषी देवः तं श्रमणं भगवन्तं महावीरं तज्जननीं च त्रिशलां देवों
॥३८२॥
और शुभ पुद्गलों का प्रक्षेप किया। सा करके श्रमण भगवान् महावीर का, वाधारहित, श्रमरहित, खेदरहित, तेजोहानिरहित, शक्रेन्द्र की आज्ञा के अनुसार, अप्रतिहत दिव्य प्रभाव से, आश्विन कृष्ण पक्ष की त्रयोदशी के दिन, हस्तोत्तरा-उत्तराफाल्गुनीनक्षत्र का चन्द्रमा के साथ योग होने पर त्रिशला क्षत्रियाणी के उदर में गर्भ रूप से संहरण कर देता है और त्रिशला क्षत्रियाणी का जो गर्भ था उसका देवानन्दामा ब्राह्मणी की कुक्षि में गर्भ रूपसे संहरण कर देता है।
साना हरिणैगमेषि उस काल और उस समय में श्रमण भगवान महावीर तीन ज्ञानों से युक्त थे। 'संहरण होगा'
मार कृत-गर्भ
र संहरणम् यह जानते थे। 'संहरण हो गया' यह जानते थे। 'संहरण हो रहा है' यह भी जानते थे, क्यों कि संहरणका काल असंख्यात समय का कहा गया है।
तत्पश्चात वह हरिणैगमेषी देव उन श्रमण भगवान् महावीर को और उनकी माता त्रिशला देवी
હુકમ અનુસાર, અપ્રતિહત દિવ્ય પ્રભાવ વડે, આશાવદ તેરસ ૧૩ ના દિવસે, ઉત્તરાફાગુની નક્ષત્રને ચંદ્રમાની સાથે વેગ થતાં, ત્રિશળા રાણીના ઉદરમાં રહેલ ગર્ભને ઉપાડી, ભગવાનના શરીરને, તે ગર્ભમાં મૂકી દીધું. ત્યારપછી દેવાનંદા બ્રાહ્મણી પાસે જઈ રાણીના ગર્ભને તેની કૂખે મૂકો.
આ કાળ અને આ સમયે, શ્રમણ ભગવાન, મતિ-ગૃત અને અવધિજ્ઞાન યુક્ત હતાં. તેથી “સંહરણ થશે એમ જાણતાં હતાં. 'સંહરણ થઈ ગયું” એ પણ જાણ્યું “સંહરણ થઇ રહ્યું છે તે પણ જાણતાં હતાં. કારણ કે સંહરણને કાળ અસંખ્યાતા સમયને હોય છે.
કાર્ય પૂરું થયાં બાદ, આ દેવ, ભગવાન મહાવીર તેમજ તેમની માતા ત્રિશળા રાણીને નમસ્કાર કરી, ડોક
॥३८२॥
Jain Education International
Howw.jainelibrary.org.