________________
श्रीकल्प
कल्प
मञ्जरी
॥३८॥
टीका
मूलम् - तएणं सक्वयणसंदि? हियाणुकंपए सासणहिए से हरिणेगमेसो देवे सिद्धत्थस्स रणो इंदा वासायमाणे रायभवणे सोभग्गसुहपेसलाए तिसलाए मुहं सुइणं सयमाणाए अतिए आगच्छइ, आगच्छित्ता तिसलाए खत्तियाणीए सपरियणाए ओसोवणि निई दलेइ, दलित्ता असुभे पोग्गले साहरइ, सुभे पोग्गले पक्विवइ, पक्विवित्ता समणं भगवं महावीरं अव्वाबाहं अकिलामं अगिलाणं अमिलाणं सकिंदस्साणाणुसारं अव्वाबाहेणं दिव्वेणं पहावेणं आसोयबहुलस्स तेरसीपक्खे णं इत्युत्तराहिं नक्खत्तेणं चंदेणं जोगमुगएणं तिसलाए खत्तियाणीए कुच्छिसि गब्भत्ताए साहरइ । जेऽवि य णं से तिसलाए खत्तियाणीए गन्भे तं पि य णं देवागंदाए माहगीए कुच्छिसि गब्भत्ताए साहरइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था । साहरिजिस्सामित्ति जाणइ, साहरिए-मित्ति जाणइ, साहरिजमाणेवि जाणइ, असंखेजसमइएणं से काले पण्णत्ते । तए णं से हरिणेगमेसी देवे तं समणं भगवं महावीरं तज्जणणि च तिसलं देवि वंदित्ता नमंसित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए सक्कस्स देविंदस्स देवरन्नो तमाणत्तियं खिप्पामेव पञ्चप्पिणइ ॥मू० १३॥
छाया-ततः खलु शक्रवचनसन्दिष्टो हितानुकम्पकः शासनहितः स हरिणैगमेषी देवः सिद्धार्थस्य राज्ञ इन्द्राऽऽवासायमाने राजभवने सौभाग्यसु खपेशलायाः त्रिशलायाः सुखं सुखेन शयानाया अन्तिके आगच्छति, आगत्य त्रिशलायै क्षत्रियाण्य सपरिजनायै अास्वापनी निद्रां ददाति, दत्त्वा अशुभान् पुद्गलान् संहरति, शुभान्
- हरिणैगमेषि
कृत-गर्भसंहरणम्
मूल का अर्थ-'तएणं' इत्यादि। तत्पश्रात् शक्रेन्द्र द्वारा आज्ञापाप्त, हित की अनुकम्पा करने वाला, शासन का हित चाहने वाला वह हरिणैगमेषी देव, सिद्धार्थ राजा के, इन्द्रभवन के समान राजभवन में, सौभाग्य-सुख से सुन्दर और सुखपूर्वक सोती हुई त्रिशला के समीप आया, आकर त्रिशला क्षत्रियाणी को परिजनों सहित अवस्वापनी निद्रा में सुला दिया, सुला कर अशुभ पुद्गलों का संहरण किया
॥३८शा
भूगने-'तपण' त्याहि. हेवेन्द्रना ५२मान प्रमाणे, हितेच्छु, शासनात४२ ६२ गमेषी १. सिद्धार्थ રાજાના ઈંદ્રભવનસમાન રાજમહેલમાં પ્રવેશ કરી, સૌભાગ્યસંપન્ન, સવાંગસુંદર અને સુખપૂર્વક સુતેલાં ત્રિશાળા રાણ सभी५ मा०यो.
રાણી સહિત સર્વ સ્વજન-પરિજનેને “અવસ્થાપની” નિદ્રામાં સુવાડી દીધાં, ત્રિશળા રાણીની કુખમાંથી dain Education idasoma शुभ भने गन्धवाणा पहार्थो भने २४४d S as, शुभ सने सुमारी २०४४। म यो. शन्द्रना
Ewjainelibrary.org