SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मूत्रे कल्पमञ्जरी टीका ॥३८०॥ अवक्राम्यति गच्छति, अवक्रम्य गत्वा वैक्रियसमुदघातेन उत्तरवैक्रियम् भवधारणीयापेक्षयाऽन्यद रूपं विकुर्वित्वा निर्माय दिव्यया उत्तमया देवगत्या देवसम्बन्धिन्या गत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यमध्येन-मध्यभागेन व्यतिव्रजन् २=गच्छन् २ यत्रैव मध्यजम्वद्वीपे मध्यजम्बद्वीपनामके द्वीपे भारतं वर्ष, तत्र भारते वर्षे यत्रैव ब्राह्मणकुण्डग्रामनगरं, तत्र ब्राह्मणकुण्डग्रामे नगरे यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं, तत्र गृहे यत्रैव देवानन्दा ब्राह्मणी तत्र उपागच्छति, उपागत्य आलोकेन्दर्शनमात्रे श्रमणस्य भगवतो महावीरस्य प्रणाम करोति, प्रणाम कृत्वा देवानन्दायै ब्राह्मण्यै अवस्वापनी निद्राम्=अवस्वापनीनिद्राप्रभावेण गाढनिद्रां ददाति, दत्त्वा अशुभान अपवित्रान् पुद्गलान् अपहरांत=अपनयति, अपहृत्य शुभान् पुद्गलान् प्रक्षिपति, प्रक्षिप्य 'अनुजानातु आज्ञां ददातु मद्यं भगवान्' इति कृत्वा=इत्युक्त्वा श्रमणं भगवन्तं महावीरम् अव्याबाधम् अक्लमम् अग्लानम् अम्लानं च यथा स्यात्तथा शक्रन्द्रस्याज्ञानुसारम् अव्यावाधेन अप्रतिहतेन दिव्येन प्रभावेण करतलसम्पुटेन खलु गृहाति ।।मू०१२॥ समुद्घात करके उत्तर वैक्रियरूप-भवधारणीय रूप से भिन्न दूसरे रूप की रचना करता है और दिव्य देवगति से तिर्छ असंख्यात द्वीपसमुद्रों के बीच में होकर जाता हुआ, जहाँ जम्बद्वोप नामक द्वीप में भरत क्षेत्र है, भरतक्षेत्र में ब्राह्मणकुण्डग्राम नामक नगर है, ब्राह्मणकुण्डग्राम नगर में ऋषभदत्त ब्राह्मण का घर है, घर में देवानन्दा नामक ब्राह्मणी है, वहाँ पाता है, आकर दर्शन होते ही श्रमण भगवान महावीर को प्रणाम करता है, प्रणाम करके देवानन्दा ब्राह्मणी को अवस्वापनी निद्रा के प्रभाव से गहती निद्रा में सुला देता है, मुला कर अशुभ पुद्गलों का अपहरण करता है और शुभ पुद्गलों का प्रक्षेप करता है, प्रक्षेप करके 'भगवान् मुझे आज्ञा दें ऐसा कह कर श्रमण भगवान महावीर को विना बाधा, विना श्रम, विना खेद, विना तेजो हानि के, शक्रेन्द्र की आज्ञा के अनुसार, अप्रतिहत दिव्य प्रभाव से दोनों हथेलियों में ले लेता है ॥ म्०१२॥ એ પુદુગળના કે ધ મેળવી શરીરની વિક્રિયા કરે છે. આ વિક્રિયા એટલે વિશેષતાવાળી ક્રિયા, જે ક્રિયા દ્વારા પિતાનું વિશિષ્ટ આકૃતિવાળું સુકુમ કે સ્થૂળ શરીર બનાવે છે. આ વૈક્રિયલબ્ધિ દેને ભવ-આશ્રયી હોય છે. ત્યારે વાસુદેવ જેવાઓને તિરછા લેકમાં, લબ્ધિ આસરી, વક્રિયલબ્ધિ હોય છે. આ દેવ પિતાની વક્રિયશક્તિ દ્વારા, એકદમ આવી, દેવાનંદા માતા પર અવસ્થાપની વિદ્યાનું બળ અજમાવ્યું ને ગાઢનિદ્રામાં તેમને સુવાડી દીધા. ત્યારબાદ ક્ષેમકુશળતાપૂર્વક ભગવાનને ગર્ભમાંથી ઉપાડી લીધા, અને પિતાની હથેળીમાં શાંતિપૂર્વક સુવાડવાં. (સૂ૦૧૨). MY TEASERASISATESTATE परिणगमेषि कृत-गर्भर संहरणम् ॥३८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy