________________
श्रीकल्प
सूत्रे ॥३७९॥
好味
Jain Education International
ग्रामनगरं यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं यंत्रैव देवानन्दा ब्राह्मगी तत्रैव उपागच्छति, उपागस्य श्रमणस्य raat महावीरस्य आलोके प्रणामं करोति, कृत्वा देवानन्दायै ब्राह्मण्या अवस्वापनीं निद्रां ददाति, दवा शुभान् पुद्गलान प्रक्षिपति, प्रक्षिप्य 'अनुजानातु मां भगवान्' इति कृत्वा श्रमण भगवन्तं महावीरम् अव्यावाम् अक्लमम् अग्लानम् अम्लानं शक्रेन्द्राज्ञानुसारम् अव्यावावेन दिव्येन प्रभावेण कोमलकरसंपुटे खलु गृह्णाति ॥ १२ ॥
टीका- 'तए णं' इत्यादि । ततः खलु स हरिणैगमेषी देवः तस्य = शक्रेन्द्रस्य आज्ञप्तिम् = आज्ञाम् विनयेन प्रतिशृणोति = स्वीकरोति, प्रतिश्रुत्य दिव्यया देवगत्या उत्तरपौरस्त्यम् = उत्तरपूर्वान्तरालं दिग्भागम् = ईशानकोणम्
ग्राम नामक नगर है, जहाँ ऋषभदत्त ब्राह्मण का घर है और जहाँ देवानन्दा ब्राह्मणी है, वहीं आता है । आकर के श्रमण भगवान महावीर को देखते ही प्रणाम करता है और देवानन्दा ब्राह्मणी को गहरी निद्रा में सुला देता है और सुलाकर अशुभ पुद्गलों का अपहरण करता है और शुभ पुद्गलों का प्रक्षेप करता है । ऐसा करके 'भगवान मुझे आज्ञा दें' इस प्रकार कहकर श्रमण भगवान् महावीर को बिना किसी पीड़ा, विना श्रम, विना खेद, विना तेजोवध के शक्रेन्द्र की आज्ञा के अनुसार अप्रतिहत दिव्य प्रभाव से अपने कोमल कर - सम्पुट में ले लेता है ।। सू०१२ ॥
टीका का अर्थ- 'तए णं' इत्यादि । तदन्तर वह हरिणैगमेषी देव शक्रेन्द्र की आज्ञा को विनय के साथ स्त्रीकार करता है । स्वीकार करके दिव्य देवगति से उत्तरपूर्व दिशा - ईशान कोण में जाता है। वहाँ जाकर वैक्रिय
ગામમાં જ્યાં ઋષભદત્ત બ્રાહ્મણ અને દેવાનંદા બ્રાહ્મણીનુ ઘર હતું ત્યાં ગયા. જઇ ભગવાન મહાવીરને અંતરિક્ષ પણે અવલેાકી તેમને પ્રણામ કર્યાં. માતા દેવાનંદાને ઘેરી નિદ્રામાં, 'અવસ્વાપની' નામની વિદ્યાના બળે સુવાડી દીધા ! ત્યારબાદ અશુભ પુદ્ગળના રજકણે! દૂર કરી, શુભ પુગળાના સમૂહ રચ્યા. આ પછી ભગવાનને વિનંતી કરતા, તેમને કોઇપણ પ્રકારની પીડા અણુઉપજાવતા, શ્રમ અને ખેદ નહીં પહાંચાડતા આનંદથી શક્રેન્દ્ર મહારાજની આજ્ઞા અનુસાર ભગવાન મહાવીરના શરીરને પેાતાના કામળ (હથેળી)માં મૂકયું (સ્૦૧૨)
टीडानो अर्थ' - 'तर णं' इत्याहि राडेंन्द्र महारानी आज्ञा अनुसार, हरियैगमेषी हेव, उतावणी गतिथे, ઇશાનકાણુમાં ગયા. જ્યારે જ્યારે પેાતાના દૈવી શરીરમાં ફેરફાર કરવાના હોય, ત્યારે દેવા ઇશાનકાણમાં જાય છે. અને તેવા
For Private & Personal Use Only
真漫漫賞賞
藏冰
कल्प
मञ्जरी
टीका
हरिणैगमेषि
कृत- गर्भसंहरणम्
॥३७९॥
www.jainelibrary.org