SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ||३७८|| क्षत्रियाण्या गर्भः, तं गर्भमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहर, संहृत्य मम एताम् आज्ञतिम् = आज्ञां क्षिप्रमेव शीघ्रमेव प्रत्यर्पय - 'मया सर्व कार्य कृतम्' इति मां निवेदयेत्यर्थः ॥ मू० ११ ॥ मूलम् - तए णं से हरिणेगमेसी देवे तस्साणत्तियं विणणं पडिसणे, पडिणित्ता दिव्वाए देवगfe उत्तरपुरत्थिमं दिसिभागं ओकमर, ओक्कमित्ता वेउन्त्रियसमुग्धारणं 'उत्तरवेउब्वियं रूवं विउन्त्रित्ता दिव्वाए care alsarमाणे २ तिरियमसंखिज्जाणं दीवसमुदाणं मज्झमज्झेणं जेणेव मज्झजंबुद्दीवे दीवे भारहे वासे, जेणेत्र माहणकुडग्गामणयरे जेणेव उसमदत्तस्स माहणस्स गिहे, जेणेत्र देवाणंदा माहणी तेणेव उवागच्छइ, उत्रागच्छित्ता समणस्स भगवओ महावीरस्स आलोए पणामं करे, करिता देवागंदाए माहणीए ओसोवणि निदं दलेइ. दलित्ता असुभे पोगले अवर, अवहरित्ता सुभे पोगले पक्खिवर, पक्खिवित्ता 'अणुजाणउ मे भगवं' - ति कट्टु समणं भगवं महावीरं अव्वाबाहं अकिलामं अगिलाणं अमिलाणं सकिंदस्साणाणुसारं अव्वावाहेणं दिव्वेणं पहावेगं कोमलकरयलसंपुडेणं गिण्हइ ।। सू० १२ ॥ छाया—ततः खलु स हरिणैगमेषी देवस्तस्याज्ञप्तिं विनयेन प्रतिशृणोति, प्रतिश्रुत्य दिव्यया देवगत्या उत्तरपौरस्त्यं दिग्भागम् अवक्राम्यति, अवक्रम्य वैक्रियसमुद्घातेन उत्तरवैक्रियं रूपं विकुर्वित्वा दिव्यया देवगत्या व्यतिव्रजन २ तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यमध्येन यत्रैव मध्यजम्बूद्वीपे द्वीपे भारतं वर्ष यत्रैव ब्राह्मणकुण्डब्राह्मणी के उदर में गर्भ के रूप में बदल दो । बदल कर मेरी यह आज्ञा शीघ्र ही मुझे वापिस सौंपो, अर्थात् 'सब कार्य कर दिया' ऐसी मुझे सूचना दी ||०११॥ मूल का अर्थ – 'तए गं' इत्यादि । तत्पश्चात् हरिणैगमेषी देव शक्रेन्द्र की आज्ञा विनयपूर्वक स्वीकार करता है । स्वीकार करके दिव्य देवगति से उत्तरपूर्व दिशा में ईशानकोण में जाता है। जाकर वैयि समुद्घात करके उत्तरवैक्रिय रूप की त्रिकुर्वणा करके दिव्य देवगति से जाता हुआ, तिछे असंख्यात द्वीप - समुद्रों के बीचोंबीच होकर जहाँ मध्यजम्बूद्वीप में भरत क्षेत्र है, जहाँ ब्राह्मणकुण्डભગવાન મહાવીરના જીવનું સ્થાપન કરવા, આદેશ કર્યો । સૂ૦ ૧૧) भूजन मर्थ – 'तपणं ઇત્યાદિ. આજ્ઞા થયા બાદ આ દૈવ શીઘ્રગતિએ ઇશાનકાણમાં ગયા. ત્યાં જઈ વૈક્રિયસમુદ્ધાત કરી ઉત્તરવૈક્રિયરૂપ ધારણ કરી, દિવ્યગતિથી પ્રયાણ કરી, તિરછા લેાકમાં, અસંખ્ય દ્વીપસમુદ્રોની વચ્ચેા-વચ્ચે થઇ મધ્યબૂદ્વીપના ભરતક્ષેત્રમાં જ્યાં ‘બ્રાહ્મણકુંડગ્રામ' નામનું નગર હતું ત્યાં આવી પહેાંચ્યું. તે For Private & Personal Use Only Jain Education International कल्प मञ्जरी टीका हरिणैगमेषि कृत- गर्भसंहरणम् ॥३७८|| wwww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy