________________
श्रीकल्पसूत्रे
॥२६॥
Jain Education Inte
स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥ क्षायोपशमिकाद् भावादौदयिकस्य वशं गतः । तत्राऽपि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥२॥ इति । कहा भी है
(4
'स्वस्थानाद् यत् परस्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥
क्षायोपशमिकाद् भावा, - दौदयिकस्य वशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥२॥ इति ।
प्रमाद के वशीभूत होकर अपने स्थान से पर-स्थान में गये हुए आत्मा का पुनः अपने स्थान में आना प्रतिक्रमण कहा जाता है ॥ १ ॥
स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशाद् गतः तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥ क्षायोपशमिकाद् भावादौदयिकस्य वशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥२॥ અર્થાત્—શુભ યાગમાંથી અશુભમાં પ્રવતતા આત્માનું ફરી ‘શુભયાગ' માં આવવુ' તેને ‘ પ્રતિકમણ' કહે छे. उधुं पशु छे.
इति ।
""
પ્રમાદને લીધે આ આત્મા વારવાર પોતાના શુભ સ્થાન-(શુભ ભાવ) થી પરસ્થાન-( અશુભ ભાવ) માં ચાલ્યેા જાય છે. પણ ખ્યાલ જતા તે પશ્ચાત્તાપ કરતા પેાતાના શુભ ભાવમાં આવી જાય છે, તેનું આ શુભ ભાવમાં આવવુ તે પ્રતિક્રમણ કહેવામાં આવે છે. (૧)
For Private & Personal Use Only
कल्प
मञ्जरी टीका
॥२६॥
jainelibrary.org.