SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुत्रे ||२५|| 減機場 (४) राजपिण्डः - राज्ञः चक्रवर्त्त्यादेः पिण्डः । (५) कृतिकर्म = त्रन्दनकम् । (६) महाव्रतानि सर्वथा प्राणातिपातविरमण - मृषावादविरमणा - दत्तादानविरमण-मैथुनविरमण - परिग्रहविरमणलक्षणानि । (७) पर्याय ज्येष्ठः - पर्यायेण - दीक्षापर्यायेण ज्येष्ठः - रत्नाधिक इत्यर्थः । (८) प्रतिक्रमणम् = शुभयोगेभ्योऽशुभेषु संक्रान्तस्य शुभेष्वेव प्रति = प्रतीपं प्रतिकूलं क्रमणं पुनः समागमनम् । तदुक्तम्— (४) चक्रवर्त्ती आदि राजाओंका भोजन राजपिण्ड है । (५) कृतिकर्म - वन्दना को कृतिकर्म कहते हैं । प्राणातिपातविरमण, मृषावाद विरमण, (६) महाव्रत - पूर्ण रूप से और परिग्रहविरमण महाव्रत हैं । अदत्तादानविरमण, मैथुनविरमण (७) पर्यायज्येष्ठ - दीक्षा में बडे को पर्यायज्येष्ठ कहते हैं । उसे रत्नाधिक भी कहते हैं । (८) प्रतिक्रमण -शुभ योग से च्युत होकर अशुभ योग में गये हुए आत्मा का वापिस शुभ योग में आना प्रतिक्रमण है । (૪) રાજપિંડ–ચક્રવતી-આદિ રાજાઓને માટે બનાવેલા ચારે પ્રકારના આહાર રાજપિંડ કહેવાય છે, (4) मृति-वहनाने इति वामां आवे छे. (६) भडाव्रत भन, वयन, प्रायाथी अबु नहि, मन, वचन छायाथी राबवु नहि, मन वयन, अयाथी અનુમાદન કરવું નહિ', આવી રીતે નવનવ કેાટિયે જીવહિંસાથી વિરમવું, જુઠ બેલવામાંથી વિરમવુ', 'ચારી કરવાથી નિવૃત્ત રહેવું, અબ્રહ્મ ( વિષયલેાગ ) થી વિરમવું, અને પરિગ્રહ કે જે નવ પ્રકારના છે તેના સવચા અને સદા ત્યાગ કરવા આ સમાચારી ને ‘ મહાવ્રત' કહે છે. Jain Educationational (७) पर्यायन्येष्ठ-दीक्षाभां ने भोटी होय तेने ' पर्यायन्त्येष्ठ ' उहे छे. तेनु' श्री नाम 'रत्नाधि' पशु छे. પ્રતિકમણ વિષે વિશેષ વિસ્તાર (८) प्रतिक्रमण - " शुभयोगेभ्योऽशुभेषु संक्रान्तस्य शुभेष्वेव प्रति = प्रतीपं प्रतिकूलं क्रमणं पुनः समा गमनम् । तदुक्तम् -- For Private & Personal Use Only कल्प मञ्जरी टीका ॥२५॥ Www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy