SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥३७६॥ सिद्धार्थस्य क्षत्रियस्य भायया वाशिष्ठसगोत्रायास्त्रिशलायाः क्षत्रियाण्याः कुक्षों गर्भतया - गर्भरूपेण संहारयितुम्= प्रवेशयितुम्, यश्चापि खलु त्रिशलायाः क्षत्रियाण्या गर्भः, तमपि गर्भ खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहारयितुम्, इति कृत्वा = इत्थं विचिन्त्य पादातानीकाधिपतिं हरिणैगमेपिणं देवं शब्दायते =आह्वयति, शब्दायित्वा =आहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्- हे देवानुप्रिय ! एवं स्वं जानीहि यत्-नो खलु अर्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा अन्तकुलेषु वा यावद् = यावत्पदेन - मान्तकुलेषु वा तुच्छकुलेषु वा हीनकुलेषु वा दीनकुलेषु वा रुग्णकुलेषु वा भुग्नकुलेषु वा दरिद्रकुलेषु वा कृपणकुलेषु वा भिक्षाककुलेषु वा ब्राह्मकुलेषु वा आयान वा आयान्ति वा आयास्यन्ति वा । अस्ति पुरनरेषोऽपि भाव आश्वर्यभूतः । एष पुनरनन्तासु उत्सर्पिणीषु अवसर्पिणीषु व्यतिक्रान्तासु समुत्पद्यते । नामगोत्रस्य वा कर्मणोऽक्षीणस्य अवेदितस्य अनिर्जीर्णस्य उदयेन यत्खलु अर्हन्तो यावत् वासुदेवा वा अन्तकुलेषु यावद् ब्राह्मणकुलेषु आयान वा आयान्ति वा आयास्यन्ति वा, कुक्षौ गर्भतया व्युदक्राम्यन् वा व्युत्क्राम्यन्ति वा व्युत्क्रमिष्यन्ति वा, नो चैव खलु योनिजन्मनिष्क्रमणेन निरक्राम्यन वा निष्क्राम्यन्ति वा निष्क्रमिष्यन्ति वा । अयं च खलु श्रमणो भगवान् महावीरो ब्राह्मणकुण्डग्रागे नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया व्युत्क्रान्तः । तद् जीतमेतत्अतीतप्रत्युत्पन्नाऽनागतानां शक्राणां देवेन्द्राणां देवराजानां यत् खलु अर्हन्ती भगवन्तस्तथाप्रकारेभ्योऽन्तकुलेभ्यो यावद् ब्राह्मणकुलेभ्यस्तथाप्रकारेषु उग्रकुलेषु वा यावत् अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु संहारगोत्रीय सिद्धार्थ क्षत्रिय की भार्या वाशिष्ठसगोत्रीया त्रिशला क्षत्रियाणी की कुक्षि में गर्भरूप से बदल हूँ । इस प्रकार विचार करके, शक्रेन्द्र, पदाति-अनीक के अधिपति हरिणैगमेषी देव को बुलवाता है और बुलवाकर कहता है- हे देवानुप्रिय ! तुम ऐसा समझो कि अर्हन्त, चक्रवर्ती, बलदेव अथवा वासुदेव अन्त कुलों में, तथा 'यात्रत्' शब्द से मान्तकुलों में, तुच्छकुलों में, हीनकुलों में, दीनकुलों में रुग्णकुलों में, कुलों में, दरिद्रकुलों में, कृपणकुलों में, भिक्षुककुलों में, अथवा ब्राह्मण कुलों में, नहीं आये हैं, नहीं आते हैं और नहीं आएँगे। मगर उनका गर्भरूप में आना भी आश्चर्यजनक भाव है। यह आश्चर्यजनक भाव अनन्त उत्सर्पिणी - अवसर्पिणी बीतने पर उत्पन्न होता है। अक्षीण, अवेदित और अनिर्जीर्ण नीचगोत्र कर्म के उदय से अर्हन्त यावत् वासुदेव अन्तकुलों में यावत् ब्राह्मणकुलों में आये, आते हैं या बाएँगे - उदर में गर्भ रूप से उत्पन्न हुए, उत्पन्न होते हैं या उत्पन्न होंगे, किन्तु योनिद्वार से न जन्मे हैं, न जन्मते हैं और न जन्मेंगे । परन्तु यह श्रमण भगवान् महावीर ब्राह्मणकुण्डग्राम नामक नगर में ऋषभदत्त ब्राह्मण की भार्या देवानन्दा ब्राह्मणी की कुक्षि में गर्भ रूप से उत्पन्न हुए हैं तो भूत वर्तमान और भविष्यत् कालीन शक्र 1 For Private & Personal Use Only Jain Education International कल्प मञ्जरी टीका - पिणं प्रति गर्भसंह रणाय शक्रस्यादेशः । ॥ ३७६ ॥ www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy