________________
कल्प
मञ्जरी
॥३७४||
टीका
क्रान्तासु-व्यतीतासु समुत्पद्यते । अत्र कारणमाह-'नामगोत्तस्स' इत्यादि । नामगोत्रस्य-नाम्ना कृत्वा गोत्रस्यनीचगोत्रस्य, वा-अथवा-अक्षीणस्य=स्थितेरक्षयेण अक्षीणस्य अवेदितस्य-रसस्यापरिभोगेन अवेदितस्य, अतएव अनिर्जीर्णस्य आत्मप्रदेशेभ्यः अपृथग्भूतस्य कर्मण उदयेन कृत्वा खलु यत् अर्हन्तो वा यावद् वासुदेवा वा अन्तकुलेषु वा यावद् ब्राह्मणकुलेषु वा आयान् वा आयान्ति वा आयास्यन्ति वा, कुक्षौ गर्भत्वेन व्युदक्रामन्= उदपदयन्त वा, व्युत्क्राम्यन्ति उत्पद्यन्ते वा, व्युत्क्रमिष्यन्ति उत्पत्स्यन्ते वा । परन्तु योनिजन्मनिष्क्रमणेन-योनेयोनिद्वारतो जन्मना जन्मरूपेण यनिष्क्रमण-निर्गमनं तेन कृत्वा खलु नो नैव निरक्राम्यन्=निष्क्रान्ता अतीतकाले, निष्क्राम्यन्ति-निर्गता भवन्ति वर्तमानकाले, निष्क्रमिष्यन्ति=निर्गता भविष्यन्ति अनागतकाले । अयं च खलु श्रमणो भगवान महावीरो ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भत्वेन व्युत्क्रान्तः उत्पन्नः । तदेतत् जीतम् आचारः अतीतप्रत्युत्पन्नानागतानां भूतवर्तमानभाविनां शक्राणां देवेन्द्राणां देवराजानां, यत्खलु अर्हन्तो भगवन्तः तथाप्रकारेभ्यः तथारूपेभ्यः अन्तकुलेभ्यः यावद् ब्राह्मणकलेभ्यः तथाप्रकारेषु तथारूपेषु उग्रकुलेषु भगवता ऋषभस्वामिनाऽऽरक्षकतया नियुक्ता उग्रास्तेषां कुलेषु,
इस आश्चर्य का कारण बतलाते हैं जो स्थिति का क्षय न होने से क्षीण नहीं हुआ है, रस का वेदन न करने से भोगा नहीं गया है, अतः जिसकी निर्जरा नहीं हुई है-जो आत्मप्रदेशों से पृथक् नहीं हुआ है, ऐसे नीचगोत्र कर्म के उदय से, अगर अर्हन्त यावत् वासुदेव अन्तकुलों में यावत् ब्राह्मणकुलों में आये हैं, आते हैं या आएँगे या उदर में गर्भरूप से उत्पन्न हुए हैं, होते हैं या होंगे; तो भी योनिद्वार से प्रमृत होकर उन्होंने अतीत काल में कभी जन्म नहीं लिया है और न भविष्यमें कभी जन्म लेंगे । परन्तु यह श्रमण भगवान महावीर ब्राह्मणकुण्डग्राम नगर में ऋषभदत्त ब्राह्मण की पत्नी देवानन्दा ब्राह्मणी की कुक्षि में गर्भ रूप से उत्पन्न हुए हैं ! तो भूतकालीन, वर्तमानकालीन तथा भविष्यत्-कालीन शक्र देवेन्द्रों देवराजों का यह आचार-परम्परा है कि वे अर्हन्त भगवंतों को पूर्वोक्त अन्तकुलों से यावत् ब्राह्मणकुलों से, उत्तम उग्रकुलों में-भगवान् ऋषभदेव द्वारा रक्षक के रूप में नियुक्त क्षत्रियों के कुलों में, भोगकुलों में-ऋषभ स्वामी
આવા સર્વોત્તમ પુરુષને જન્મ નીચે વર્ણવાએલ કુળમાં જ હોવો જોઈએ.
(૧) ઉશ્ચકુળ-ભગવાન ઋષભદેવે, જ્યારે વર્ણ રચના કરી, ત્યારે “રક્ષક” તરીકે જે જે ક્ષત્રિયોને નિયુક્ત કરવામાં આવ્યાં હતાં, તે ક્ષત્રિયોના કુળે ' ઉગ્રકુળ” તરીકે ઓળખાય છે.
(२) सांगण-गवान ऋषभदा । 'गुरु' तरी स्थापित ये लोग नाभना क्षत्रियणे। 'सागपुणे'
शकेन्द्रकृत-गर्भ
संहरणमए विचारः।
॥३७४॥
Jain Education International
For Private & Personal Use Only
-
wiww.jainelibrary.org.