________________
श्रीकल्पसूत्रे ||३७३॥
टीका- 'तर णं से' इत्यादि । ततः सिंहासने उपवेशनानन्तरं खलु स शक्री देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य आश्चर्यभूतं ब्राह्मणकुलगर्भतया = ब्राह्मणकुले गर्भत्वेन व्युत्क्रमणम् = उत्पत्तिं ज्ञात्वा चिन्तयतिनो खलु निश्चयेन अर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवा अन्तकुलेषु = शुद्रकुलेषु प्रान्तकुलेषु = अधमा चारिकुलेषु, तुच्छकुलेषु=अल्पक्कुटुम्बकुलेषु हीनकुलेषु = जातिधनाद्यपूर्ण कुलेषु, दीनकुलेषु = शोकग्रस्त कुलेषु रुग्णकुलेषु =पितृपरम्पराप्राप्तरोगयुक्तेषु कुलेषु, भुग्नकुलेषु = कुटिल कुलेषु = वञ्चककुलेष्वित्यर्थः, दरिद्रकुलेषु = निर्धनकुलेषु, कृपणकुलेषु-अदातृकुलेषु, भिक्षाककुलेषु = भिक्षाजीविकुलेषु ब्राह्मण कुलेषु = ब्राह्मणानां कुलेषु आयान=आगता अतीते काले, आयान्ति = आगच्छन्ति वर्तमानकाले, आयास्यन्ति = आगमिष्यन्ति भविष्यत्काले । एषोऽपि = अर्हदादीनामन्त कुलादिषु आगमनरूपोऽपि भावः आश्चर्यभूतोऽस्ति । एष पुनराश्चर्यभूतो भावः अनन्तासु उत्सर्पिणीषु अवसर्पिणीषु व्यति
टीका का अर्थ- 'तए णं से' इत्यादि । सिंहासन पर बैठने के बाद वह शक्र देवेन्द्र देवराज श्रमण भगवान् महावीर को आश्चर्यजनक ब्राह्मणकुल में गर्भरूप से उत्पन्न हुआ जान कर विचार करते हैं-निश्चय ही अर्हन्त, चक्रवर्ती, बलदेव अथवा वासुदेव अन्तकुलों (शुद्रकुलों) में, मान्त - अधमाचारियों के कुलों में, तुच्छ अर्थात् अल्प परिवारवाले कुलों में, हीन अर्थात् जाति एवं धन आदिसे अपूर्ण कुलों में, दीन-शोकग्रस्त कुलों में, वंशपरम्परागत रोग वाले कुलों में, कुटिल या वंचक कुलों में, निधनकुलों में, कंजूस कुलों में, भिखारियों के कुलों में, अथवा ब्राह्मणों के कुलों में अतीत काल में उत्पन्न नहीं हुए, वर्त्तमान में नहीं उत्पन्न होते और भविष्य में भी नहीं उत्पन्न होंगे। अन्तों आदि का अन्तकुल आदि में आना भी आश्चर्य है । यह आश्चर्यरूप भाव और अवसर्पिणी काल बीतने पर उत्पन्न होता है ।
अनन्त उत्सर्पिणी
Jain Education International
टीने अर्थ-तरणं से त्यिाहि शहेन्द्र देवराने भनथी नही हुयु !-' महुत, बहुवर्ती, मणदेव मने વાસુદેવ, નિશ્ચયપણે ક્ષુદ્રકુળામાં, અધમકુળામાં, તુચ્છ અને અલ્પ પરિવારયુક્ત કુળામાં, જાતિ, ધન વિગેરેથી હીન કુળામાં, દીન-શાકગ્રસ્ત કુળામાં, વંશપરંપરાગત રાગિષ્ઠ કુળામાં, કુટિલ અને વંચક કુળમાં, નિષઁન અને કુળેામાં, ભિખારી અને બ્રાહ્મણ કુળામાં જન્મે નહિ.
સ
શ્રી શ્રમણુ ભગવાન મહાવીરની બાબતમાં બન્યું તે તે એક કારણ એ કે નીચગેાત્રરૂપ બાંધેલાં કર્મોની સ્થિતિનેા ક્ષય ન થયા," રસનું નહિં હાય તેથી નિર્જરા થઈ નથી, એમ આ ઉપરથી ફળિત થાય છે.
For Private & Personal Use Only
અકલ્પનીય ઘટના બની ગઈ, અને તેનુ વેદન નથી થયુ, તે કર્મો ભોગવ્યા
解。
कल्प
मञ्जरी
टीका
शक्रेन्द्रकृत-गर्भसंहरणविचारः ।
||३७३ ||
www.jainelibrary.org.