________________
श्रीकल्प
कल्प
मञ्जरी
॥३७२॥
टीका
पादातानिकाधिपतिं देवं शब्दायते, शब्दायित्वा एवमवादीत
एवं खलु देवानुपिय! नो खलु अहेन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा अन्तकुलेषु वा यावत्-योऽपि च खलु स त्रिशलायाः क्षत्रियाण्या गर्भः, तमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहारयितुम् । तद् गच्छ खलु त्वं देवानुपिय ! श्रमणं भगवन्तं महावीरं ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षितः क्षत्रियकुण्डग्रामे नगरे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्याः वाशिष्ठसगोत्रायाः कुक्षौ अव्यावाधम् अक्लमम् अग्लानम् अम्लानम् यतनया यतमानः गर्भतया संहर। योऽपि च खलु स त्रिशलायाः क्षत्रियाण्याः गर्भः, तमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहर, संदृत्य मम एतामाज्ञप्ति क्षिपमेव प्रत्यर्पय मू० ११।। अनीकाधिपति हरिणैगमेपी देव को बुलवाया और बुलवा कर इस प्रकार कहा
हे देवानुपिय ! अर्हन्त, चक्रवर्ती, बलदेव अथवा वासुदेव अन्तकुल में (उत्पन्न नहीं होते हैं) यावत् देवानन्दा की कुक्षि का गर्भ त्रिशला की कुक्षि में और त्रिशला क्षत्रियाणी का गर्भ देवानन्दा ब्राह्मणी की कुक्षि में उलट-पलट कर देना उचित है। सो हे देवानुप्रिय! तुम जाओ, श्रमण भगवान् महावीर को, ब्राह्मणकुण्डग्राम नगर में ऋषभदत्त ब्राह्मण की पत्नी देवानन्दा ब्राह्मणी की कुक्षि से क्षत्रियकुण्डग्राम नगर में ज्ञातक्षत्रियों के वंश में उत्पन्न काश्यपगोत्रीय सिद्धार्थ क्षत्रिय की पत्नी वाशिष्ठगोत्रीया त्रिशला क्षत्रियाणी की कुक्षि में, किसी तरह की पीड़ा न हो. परिश्रम न हो, खेद न हो, म्लानता न हो, यतनासे कार्य करते हुए बदल दो और त्रिशला क्षत्रियाणी का जो गर्भ है, उस गर्भ को देवानन्दा ब्राह्मणी की
कुक्षि में गर्भ रूप से बदल दो। यह अदल-बदल करके मेरी इस आज्ञा को शीघ्र ही वापिस लौटाओ, __ अर्थात् 'मैंने आदेशानुसार सब कार्य कर दिया' इस प्रकार की मुझे मूचना दो। ।।मू०११॥
હું સ્થાપન કરું. આવો નિર્ણય કરી, તેણે પદાતિ-અનીકાધિપતિ હરિÍગમેથી દેવને બોલાવ્યો, ને બોલાવી નિમ્નકત પ્રકારે આજ્ઞા આપી–
હે દેવાનુપ્રિય! અહજત, ચક્રવર્તી, બળદેવ અને વાસુદેવ કદાપિ પણ અંતકાંત આદિ કુળમાં ઉત્પન્ન થાય નહિ, પરંતુ તીર્થંકર શ્રમણ ભગવાન મહાવીરનું દેવાનન્દા બ્રાહ્મણની કુક્ષિમાં પધારવું થયું છે. આ અનુચિત છે, ને આપણે જીત વ્યવહાર છે કે, તે ગર્ભનું ઉત્થાપન કરવું તે તમે બ્રાહ્મણકુળમાંથી સંહરણ કરી ત્રિશળા માતાના
ગર્ભમાં તેમને સુખ-સમાધે મૂકી આવો. આ કાર્ય કરતાં ભગવાનના જીવને જરાપણુ પરિશ્રમ પીડા કે ખેદ ન થાય Haon मेवानुं भूश नलि. मा प्रमाणे आज्ञानु पान ४भने .पास आपो. (सू०११)
हरिणगमेषिणं पति
गर्भसंह
मारणाय शक्र
स्यादेशः।
॥३७२॥
viww.jainelibrary.org'