________________
श्रीकल्प
सूत्रे ॥३६८॥
您
前面
नमस्करोति-'नमोऽथुणं समणस्स' इत्यादि । नमोऽस्तु खलु श्रमणाय भगवते महावीराय पूर्वतीर्थकरनिर्दिष्टायपूर्वतीर्थकरैः निर्दिष्टाय =भावितीर्थकरत्वेन प्रोक्ताय, यावत् सम्प्रा सुकामाय । यावत्पदेन - ' आदिकराय तीर्थकराय' इत्यारभ्य 'सिद्धिगतिनामधेयं स्थानम्' इत्यन्तानि पदानि संग्राह्याणि । तथा - इह गतः अत्र स्थितोऽहं तत्र गतं = देवानन्दायाः कुक्षौ स्थितं भगवन्तं वन्दे खलु । तत्र गतो भगवान् मामिहगतं पश्यतु इति कृत्वा = इत्थमुक्तत्वा श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा सिंहासनवरे पौरस्त्याभिमुखः = पूर्वाभिमुखः सन्निषण्णः समुपविष्टः ॥सू० १० ॥
मूलम् - तरणं से सके देविंदे देवराया समणस्स भगवओ महावीरस्स अच्छेरयभूयं माहणकुलग॰भत्ताए वुकमणं जाणित्ता चिंतेइ - नो खलु अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुले वाहीणकुलेसु वा दीणकुलेसु वा रुग्गकुलेसु वा भुम्गकुलेसु वा दरिद्दकुलेसु वा किरणकुलेसु भिक्खागकुले वा माणकुलेस वा आयासु वा आयाइति वा आयाइस्संति वा । अस्थि पुण एसेवि भावे अच्छेयए । एस पुण ताहिं उस्सप्पिणीहिं ओसप्पिणीहि विइकंताहिं समुप्पज्जइ ।
शकेन्द्र इस प्रकार सिद्धों को नमस्कार करके अर्हन्त भगवान महावीर को नमस्कार करते हैं - नमस्कार हो श्रमण भगवान् महावीर को, जिनका पूर्ववर्ती तीर्थंकरों ने भावि-तीर्थंकर के रूप में निर्देश किया है । यहाँ जो 'यावत्' पद है, उससे आदिकर, तीर्थंकर से लेकर 'सिद्धिगतिनामधेय स्थान' तक के पदों का संग्रह कर लेना चाहिए। तथा 'यहाँ स्थित मैं ( शक्रेन्द्र ) वहाँ (देवानन्दा की कुक्षि में) स्थित भगवान् को वन्दना करता हूँ। वहाँ स्थित भगवान् यहाँ स्थित मुझे देखें । ऐसा कहकर श्रमण भगवान महावीर को वन्दना नमस्कार करते हैं, वन्दना - नमस्कार करके श्रेष्ठ सिंहासन पर पूर्व दिशा में मुख करके बैठ जाते हैं । म्र०१० ॥
શક્રેન્દ્ર આ પ્રમાણે સિદ્ધોને નમસ્કાર કરીને અહુન્ત ભગવાન મહાવીરને નમસ્કાર કરે છે–નમસ્કાર હેા શ્રમણ भगवान महावीरने, प्रेमना पूर्ववत्ती तीर्थ पुरोये लावी तीर्थ उरना ३५मां निर्देश छे. अहीं' ने 'यावत् ' પદ છે તેથી ‘આદિકર, તીથ કર'થી લઈને ‘સિદ્ધતિનામધેય સ્થાન' સુધીના પદોના સ'ગ્રહ કરી લેવા જોઈએ. તથા “અહીં રહેલ, હુ' (શક્રેન્દ્ર) ત્યાં (દેવાનન્દાની કુખમાં) રહેલ ભગવાનને વંદા કરૂ છું. ત્યાં રહેલા ભગવાન અહીં રહેલા મને જોવે” એવુ કહીને શ્રમણુ ભગવાન મહાવીરને વંદણા-નમસ્કાર કરે છે. વંદા-નમસ્કાર કરીને શ્રેષ્ઠ સિંહાસન પર પૂર્વ દિશામાં મુખ રાખીને બેસી જાય છે. સૂ૦૧૦
For Private & Personal Use Only
Jain Education International
कल्प
मञ्जरी टीका
शक्रेन्द्र
कृत- भग
वत्स्तुतिः ।
|| ३६८||
www.jainelibrary.org