________________
ROHI
श्रीकल्प
मंत्र
॥३६९||
मञ्जरी
टीका
नामगुत्तस्स वा कम्मरस अक्खीणस्स अवेइयस्स अणिजिन्नस्स उदएणं जणं अरहंता वा जाव वासुदेवा वा अंतकुलेसु वा जाव माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा, कुच्छिसि गम्भत्ताए वक्कमिंस वा वक्कमति वा वक्कमिस्संति वा, नो चेव णं जोणीजम्मणनिकाखमणेगं निकावर्मिसु वा निकावमंति वा निकावमिस्संति वा । अयं च ण समणे भगवं महावीरे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स भारियाए देवाणंदाए माहणीए कुच्छिसि गब्भत्ताए वकंते । तं जीयमेयं तीयपचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवरायाणं जं णं अरिहंता भगवंतो तहप्पगारेहितो अंतकुलेहितो जाव माहणकुलेहितो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइष्णकुलेसु वा इक बागकुलेसु वा हरिवंसकुलेसु वा नायकुलेसु वा अन्नयरेसु वा तहप्पगारेसु वा विसुद्धजाइकुलवंसेसु साहरणिजा। तं सेयं खलु ममावि समणं भगवं महावीर चरमतित्थयरं पुवतित्थयरनिट्ठि माहणकुंडग्गामाओ जयराओ उसमदत्तस्स माहणस्स भारियाए देवाणंदाए माहणीए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धस्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियागीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए । जे वि य णं से तिसलाए खत्तियाणीए गम्भे तपि य गं देवाणंदाए माहणीए कुच्छिसि गब्भत्ताए साहरावित्तएत्ति कट्ट हरिणेगमेसि पायत्ताणीयाहिवई देवं सदावेइ, सदावित्ता एवं वयासी
एवं खलु देवाणुप्पिया ! नो खलु अरहंता वा चक्कचट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा जाव जे वियणं से तिसलाए खत्तियाणीए गम्भे तं पि यण देवाणंदाए माहणीए कुच्छिसि गब्भत्ताए साहरावित्तए। तं गच्छ णं तुम देवाणुप्पिया ! समणं भगवं महावीरं माहणकुण्डग्गामे णयरे उसमदत्तस्स माहणस्स भारियाए देवाणंदाए माहणीए कुच्छीओ खत्तियकुंडग्गामणयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुञ्छिसि अव्याबाई अकिलामं अगिलाणं अमिलाणं जयणाए जयमाणे गब्भत्ताए साहराहि । जे वि य णं से तिसलाए खत्तियाणीए गम्भे तं पि य णं देवाणंदाए माहणीए कुच्छिसि गम्भत्ताए साहराहि, साहरित्ता ममेयमाणत्तियं खिप्पामेव पचप्पिणाहि ।।मू० ११।।
छाया-ततः खलु स शक्रो देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य आश्चर्यभूतं ब्राह्मणकुल
मूलका अर्थ-'तए णं से इत्यादि । तत्पश्चात् वह शक्र देवेन्द्र देवराज, श्रमण भगवान् महावीर का आश्चर्यजनक ब्राह्मण-कुल में पधारना जान कर विचार करते हैं-अहन्त, चक्रवर्ती, बलदेव
भूलना मथ-'तपणं से' त्याहि. त्यार माह शन्द्र विचार ४२वा साच्या सगवान महावीरे બ્રાહ્મણકુળમાં અવતરણ કર્યું તે એક આશ્ચર્યજનક ઘટના છે. કારણ કે અરિહંત, ચકવતી બળદેવ, વાસુદેવ,
शकेन्द्रकृत-गर्भ संहरणविचारः।
॥३६९॥
કી
Jain Education International
For Private & Personal use only
www.jainelibrary.org.