SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुत्रे ॥३६७॥ Jain Education मित्यर्थः, अनन्तम्नोऽन्ती नाशो यस्य तत्, अतएव अक्षयम् नास्ति लेशतोऽपि क्षयो यस्य तत्अविनाशीत्यर्थः, अव्याबाधं न विद्यते व्यावाधा = पीडा द्रव्यतो भावतश्च यत्र तत्, अपुनरावृत्ति - अविद्यमाना पुनरावृत्तिः = संसारे पुनरवतरणं यस्मात्तत्-यत्र गत्वा न कदाचिदध्यात्मा विनिवर्त्तते, समाम्नातमन्यत्रापि --"न स पुनरावर्त्तते न स पुनरावर्त्तते" इति इत्थमुक्तशिवत्वादि--विशेषणविशिष्टं सिद्धिगतिनामधेयं-- सिद्धिगतिरिति नामधेयं =नाम यस्य तत् तथाभूतं स्थानं स्थीयतेऽस्मिन्निति स्थानं= लोकाग्रलक्षणं सम्प्राप्तेभ्यः = समाश्रितेभ्यः । नमो जिनेभ्यः । कीदृशेभ्यः इत्याह- जितभयेभ्यः - जितं भयं यैस्तेभ्य इति । इत्थं सिद्धान् नमस्कृत्यार्हन्तं उसमें स्वाभाविक या परप्रेरणाजनित हलन चलन क्रिया नहीं होती, अतएव अचल है । वह अरुज है-रोगवर्जित है, मुक्तात्माओं को शरीर न होने से व्याधि नहीं होती और मन न होने से आधि नहीं होती, अतः वह गति अरुज है । वह अनन्त - अन्तरहित है और अक्षय-अविनाशी है । द्रव्य और भाव से पीड़ा न होने के कारण अव्यावाध है। उस गति से फिर संसार में आना नहीं पड़ता, अतः वह अपुनरावृत्ति है । मोक्ष जाकर आत्मा कभी लौटता नहीं है । यह बात दूसरों के यहाँ भी स्वीकार की गई है । वहाँ कहा है— " न स पुनरावर्त्तते, न स पुनरावर्त्तते" इति । 'वह (मुक्तात्मा) फिर नहीं लौटता, वह फिर नहीं लौटता' । इन विशेषणों से युक्त सिद्धिगति नामकस्थान - लोक के अग्रभाग को जो प्राप्त हो चुके हैं और जिन्हों ने समस्त भयों को जीत लिया है, उन जिन देवों को सिद्धों को - नमस्कार हो । વિનાના હોવાથી શિવ એટલે કે કલ્યાણમય છે. તેમા સ્વાભાવિક કે પરપ્રેરણાજનિત હલન-ચલનની ક્રિયા થતી નથી, તેથી અચલ છે. તે અરુજ (રાગ વિનાનું) છે, મુકતાત્માઓને શરીર ન હોવાથી વ્યાધિ થતી નથી અને મન न होवाथी आधि थती नथी, तेथी ते गति मरुन छे. ते अनन्त (अन्त विनानी) हे मने अक्षय (अविनाशी) छे. દ્રવ્ય અને ભાવથી પીડા ન હોવાના કારણે અવ્યાબાધ છે. તે ગતિમાંથી ફરીથી સંસારમાં આવવું પડતું નથી તેથી તે અપુનરાવૃત્તિ છે. મેાક્ષ જઈને આત્મા કદી પણ પાઠે આવતા નથી. આ વાત બીજા ધર્મોમાં પણ સ્વીકાवामां आवे छे. त्यां ह्युं छे "न स पुनरावर्तते न स पुनरावर्तते " इति । "ते (भुतात्मा) इरीथी पाछेो भवतो नथी, ते इरीथी पाछे भावतो नथी." તે વિશેષણાથી યુકત સિદ્ધિગતિ નામનુ સ્થાન એટલે કે લેાકના અગ્રભાગને જે પામી ગયાં છે અને જેમણે સમસ્ત ભાને ત્યાં છે તે જિન દેવાને-સિદ્ધોને નમસ્કાર હો. कल्प मञ्जरी टीका शक्रेन्द्रकृत-भाग वत्स्तुतिः । ॥३६७|| www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy