SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥३६६|| । भव्यजीवगणं धर्मदेशनादिना प्रेरयन्तीति जापकास्तेभ्यः । तीर्णेभ्यः = स्वयं संसारौघकृतपारेभ्यः । तारकेभ्यःतारयन्तीति तारकास्तेभ्यः। बुद्धेभ्यः = स्वयं बोधं प्राप्तेभ्यः । बोधकेभ्यः - बोधयन्त्यन्यानिति बोधकास्तेभ्यः । मुक्तेभ्यः - अमोचिषत स्वयं कर्मपञ्जरादिति मुक्तास्तेभ्यः । मोचकेभ्यः - मुच्यमानानन्यान् प्रेरयन्तीति मोचकास्तेभ्यः । सर्वज्ञेभ्यः-सर्व-सकलद्रव्यगुणपर्यायलक्षणं वस्तुजातं याथातथ्येन जानन्तीति सर्वज्ञास्तेभ्यः । सर्वदर्शिभ्यः -सर्वसमस्तपदार्थस्वरूपं सामान्येन द्रष्टुं शीलं येषां ते सर्वदर्शिनस्तेभ्यः । शिवं निखिलोपद्रवरहितत्वाच्छिवमयं - कल्याणमयम, अचलं = स्वाभाविकप्रायोगिकचलनक्रियाशून्यम्, अरुजम् - तत्रात्मनामविद्यमानशरीरमनस्कत्वादाधिव्याधिरहितप्रेरणा करने वाले । तीर्ण- संसार-प्रवाह तारक - दूसरों को तारने वाले । बुद्ध - स्वयं बोध को प्राप्त । बोधक-दूसरों को बोध देने वाले । जो स्वयं पार हो चुके हैं। Jain Education International मुक्त - जो अपने आपको कर्म रूपी पींजरे से छुड़ा चुके हैं। मोचक - दूसरों को मुक्त होने की प्रेरणा करने वाले । सर्वज्ञ - समस्त द्रव्यों, पर्यायों और गुणों को सम्यक् प्रकार से जानने वाले । सर्वदर्शी - समस्त पदार्थों के सामान्य धर्मों को जानने वाले । इन सब विशेषणों से युक्त, तथा सिद्धिगति नामक स्थान को प्राप्त सिद्ध भगवन्तों को नमस्कार हो । सिद्धिगति का स्वरूप क्या है सो बतलाते हैं-वह सब प्रकार के उपद्रवों से रहित होने के कारण शिव अर्थात् कल्याणमय है । તી—સંસાર–પ્રવાહથી જે તે પાર જઇ ચૂકયા છે. તારક-બીજાએ.ને તારનારા. युद्धपोत बोध पाभेला. शोध-मीलने मोघ हेनार. મુક્ત-જે પાતાને કર્માંરૂપી પાંજરામાંથી મુકત કરી ચૂકયા છે. મેાચક-બીજાને મુકત થવાની પ્રેરણા કરનારા. સ॰જ્ઞ-સમસ્ત દ્રવ્યેા, પર્યાયેા અને ગુણાને સારી રીતે જાણુનારા. સ॰દી સમસ્ત પદાર્થોના સામાન્ય ધર્મોને જાણનારા. આ બધાં વિશેષણાથી યુક્ત તથા સિદ્ધિગતિ નામના સ્થાનને પામેલાં સિદ્ધ ભગવાનેાને નમસ્કાર હૈ. સિદ્ધિગતિનું સ્વરૂપ શું છે તે બતાવે છે-તે બધી જાતના ઉપદ્રવા For Private & Personal Use Only poonam कल्प मञ्जरी टीका शक्रेन्द्रकृत- भग वत्स्तुतिः । ॥३६६॥ www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy