________________
श्रीकल्प
मूत्र ॥३६५॥
सुख्यत्वात् । प्राण-कर्मकदार्थतानां भव्यानां रक्षणसक्षणः। अतएव-तेषां शरणम् आश्रयस्थानम् । गति अवलम्बनम् । प्रतिष्ठा कालत्रयेऽप्यविनाशिस्वेन स्थितःद्वीपादिप्रतिष्ठान्ताः शब्दाः सौत्रत्वाच्चतुर्थीबहुत्वार्थे प्रथमेक-वचनान्ताः। अप्रतिहत-घर-ज्ञान-दर्शन-धरेभ्यः -न प्रतिहतम् अप्रतिहतम्, ज्ञानं च दर्शनं चेति ज्ञानदशन, वरं श्रेष्ठं च तज्ज्ञानदर्शनं वरज्ञानदर्शनं केवलज्ञानं केवलदर्शनं च, अप्रतिहतं वरज्ञानदर्शनम्-अप्रतिहतवरज्ञानदर्शनं, तद् धरन्तीति अप्रतिहत-वर-ज्ञान-दर्शन-धरा=आवरणरहित-केवलज्ञान-केवलदर्शनधारिणस्तेभ्यः। व्यावृत्तच्छमभ्यः-छाद्यते आवियते केवलज्ञानदर्शनाद्यात्मनोऽनेनेति छद्मघातिकर्मन्दं ज्ञानावरणीयादिरूपं कर्मजातं वा, व्यायुतं-निवृत्तं छद्म येभ्यस्ते व्याहतच्छमानस्तेभ्यः। जिनेभ्यः स्वयं रागद्वेषशत्रुजेतृभ्यः । जापकेभ्यः-जापयन्ति जयन्तं
त्राण-कर्मों से पीड़ित भव्य जनों की रक्षा में समर्थ । शरण-भव्य प्राणियों के लिये आश्रयभूत । गति-आलम्बन-सहारा। प्रतिष्ठा-तीनों कालो में अविनाशी होने के कारण स्थिर। अप्रतिहतवरज्ञानदर्शनधर-भित्ति आदि से न रुकने वाले श्रेष्ठ केवलज्ञान और केवलदर्शन को धारण करनेवाले।
व्यावृत्तछद्म-जो आत्मा के केवलज्ञान केवलदर्शन को ढंक दे, वह घातिक कर्मों का समूह छद्म कहलाता है। जिनसे छद्म हट गया हो वह व्यावृतछम हैं।
जिन-स्वयं राग-द्वेष रूपी शत्रुओं को जीतने वाले। जापक-रागादि को जीतने के लिए उद्यत भव्यजीवगणों को धर्मदेशना आदि द्वारा जीतने की ત્રાણ-કર્મોથી પીડાતા ભવ્ય જનની રક્ષામાં સમર્થ. શરણ-ભવ્ય પ્રાણીઓને માટે આશ્રયનું સ્થાન. गति-
अ मन-सहा। (आधा२). પ્રતિષ્ઠા-ત્રણે કાળમાં અવિનાશી હોવાને કારણે સ્થિર. અપ્રતિહત–વર-જ્ઞાન-દર્શનધર-ભિત્તિ-આદિથી ન રોકાવાવાળું શ્રેષ્ઠ કેવળજ્ઞાન અને કેવળદર્શનને ધારણ કરનાર વ્યાવૃત્તછદૂમ-જે આત્માના કેવળજ્ઞાન કેવળદર્શનને ઢાંકી દે, તે ઘાતિક કમેને સમૂહ છદ્મ કહેવાય છે. જેનાથી છદ્મ દૂર જતું રહ્યું હોય તે વ્યાવૃત્તછમ છે. જિન--સ્વયં રાગ-દ્વેષ રૂપી શત્રુઓને જીતનાર.
પક-રાગાદિને જીતવાને માટે તત્પર ભવ્ય જીવગણને ધમ દેશના આદિ દ્વારા જીતવાની પ્રેરણા આપનાર.
कृत-भूगवत्स्तुतिः।
॥३६५||
Jain Education F
ional
For Private & Personal Use Only
www.jainelibrary.org