________________
श्रीकल्प
कल्पमञ्जरी
॥३६२॥
टीका
तस्य दयास्तेभ्यः। जीवदयेभ्यः-जीवेषु एकेन्द्रियादिसमस्तपाणिषु दया संकटमोचनलक्षणा येषामिति, यद्वाजीवन्ति मुनयो येन स जीव संयमजीवितं, तस्य दयास्तेभ्यः। धर्मदयेभ्यः-धर्म: दुर्गतिप्रपतज्जन्तुसंरक्षणलक्षणः श्रुतचारित्रात्मकः, तस्य दयाः दायकास्तेभ्यः। धर्मदेशकेभ्यः-धर्मः माक्प्रतिपादितलक्षणस्तस्य देशकाः उपदेशकाः, तेभ्यः। धर्मनायकेभ्यः-धर्मस्य नायकानेतारः प्रभव इति यावद् धर्मनायकास्तेभ्यः। धर्मसारथिभ्यःधर्मस्य सारथयो धर्मसारथयस्तेभ्यः-भगवत्सु सारथित्वारोपेण धर्म रथत्वारोपो व्यज्यते इति परम्परितरूपकमलङ्कारः, तस्माद्यथा सारथयो रथद्वारा तत्स्थमध्वनीनं मुखपूर्वकमभीष्टं स्थानं नयन्ति उन्मार्गगमनादितश्च प्रतिरुन्धन्ति, तथा भगवन्तो धर्मद्वारा मोक्षस्थानमिति भावः। धर्मवरचातुरन्तचक्रवर्तिभ्यः-दानशीलतपोभावैः
जीवदय-एकेन्द्रिय आदि जीवों पर संकटमोचन रूप दया करनेवाले, अथवा मुनि जिससे जीते हैं, वह संयमजीवन 'जीव' कहलाता है, उसे देनेवाले ।
...धर्मदय-दुर्गति में पड़ते हुए जीवों की रक्षा करना जिसका लक्षण है, ऐसे श्रुत-चारित्र रूप धर्म को देनेवाले।
धर्मदेशक-पूर्वोक्त लक्षण वाले धर्म के उपदेशक । धर्मनायक-धर्म के नेता या स्वामी ।
धर्मसारथि-धर्म के सारथि । भगवान् को सारथी कहकर धर्म को रथ मुचित किया गया है, अतः यहाँ परम्परितरूपकालंकार है। इसका आशय यह हुआ कि जसे सारथि रथद्वारा मुसाफिरों को सुखपूर्वक अभीष्ट स्थान पर ले जाते हैं और उन्मार्ग में जाने से रोकते हैं, उसी प्रकार भगवान् धर्म द्वारा मोक्षस्थान में पहुचाते हैं।
જીવદય-સર્વ જીવોને સંકટમાંથી બચાવવાવાળા, તેમ જ સર્વપ્રાણીઓને “સંયમ' રૂપી જીવન તરફ પ્રેરવાવાળા જીવનદાતા “જીવદય' કહેવાય છે.
ધર્મદય-શ્રત-ચારિત્રરૂપ ધર્મ કે જેના આધારે જીવની દુર્ગતિ સદંતર થંભી જાય છે, એવા ધમને सभावना प्रभु भय'वाय .
ધર્મદેશક-પૂર્વોક્ત લક્ષણવાળા ધર્મના ઉપદેશક. ધર્મનાયક-યુત-ચારિત્રરૂપ ધર્મ અથવા કેવળ “આમ” રૂપ ધર્મના નેતા અગર સ્વામી.
ધમ સારથી-ધમનું વહન કરનાર અગર ધમરૂપ રથને ચલાવનાર. જેમ સારથી પથિકને રથ દ્વારા ક્ષેમકુશળપૂર્વક સ્વસ્થાને પહોંચાડી દે છે, તેમ ધર્મરૂપ રથના વાહક પ્રભુ, ઉન્માર્ગેથી ભવી જીવોને જતાં અટકાવી ધર્મરથ
शक्रेन्द्रकृत-भगवत्स्तुतिः।
॥३६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org