________________
श्रीकल्प
EenaSERRITA
कल्प
मञ्जरी
॥३४७॥
टीका
व त्वं खलु देवानुपिये। नवसु मासेषु बहुप्रतिपूर्णेषु अर्द्धाष्टमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु सुकुमारपाणिपादम् अहीन
प्रतिपूर्ण-पञ्चेन्द्रिय-शरीरं लक्षण-व्यञ्जन-गुणो-पपेतं मानो-न्मान-प्रमाण-परिपूर्ण-सुजात-सर्वाङ्ग-मुन्दराङ्गं शशिसौम्याकार कान्तं प्रियदर्शनं सुरूपं दारकं प्रजनयिष्यसि ॥ मू० ९॥
टीका-'तए णं' इत्यादि । ततः जागरणानन्तरं खलु सा देवानन्दा ब्राह्मणी तान् गजादीन् चतुर्दश स्वमान् तत्फलज्ञानार्थ-स्वप्नफलानि ज्ञातुम् ऋषभदत्तस्य ब्राह्मणस्य-स्वपतिम् ऋषभदत्तं ब्राह्मणं कथयति । स च ऋषभदत्तो ब्राह्मणः तान् चतुर्दश स्वमान् श्रत्वा कर्णगोचरीकृत्य निशम्य हृद्यवधार्य स्वमार्थावग्रह स्वप्नार्थनिर्णयं करोति । ततः पश्चात स्वमार्थावग्रहानन्तरं स ऋषभदत्तो ब्राह्मणः तां देवानन्दा ब्राह्मणीम् एवम् वक्ष्यअर्थ का लाभ होगा, भोग का लाभ होगा, पुत्र का लाभ होगा, मुख का लाभ होगा। हे देवानुप्रिये ! तुम नौ महीने पूरे और साढ़े सात रात्रि व्यतीत हो जाने पर सुकुमार हाथ पैर वाले, हीनता-रहित परिपूर्ण पाँचों इन्द्रियों वाले, लक्षणों, व्यंजनों और गुणों से युक्त, मान, उन्मान और प्रमाण से परिपूर्ण, अच्छी आकृति से युक्त एवं सर्वांग-सुन्दर-शरीरवाले, चन्द्रमा के समान सौम्य आकृति वाले, कान्तिमय, प्रिय- दर्शन, सुन्दर रूप से सम्पन्न पुत्र को जन्म दोगी ॥मू०९॥
टीका का अर्थ-'तएणं' इत्यादि । जागनेके अनन्तर उस देवानन्दा ब्राह्मणीने गज आदि के चौदह स्वप्नों का फल जानने के लिए, अपने पति ऋषभदत्त ब्राह्मण से वे स्वप्न कहे । ऋषभदत्त ब्राह्मगने उन चौदह स्वप्नों को कानों से सुनकर तथा मन से समझकर स्वप्नों के अर्थ का निर्णय किया। स्वप्नों के अर्थ का निर्णय करने के पश्चात् वह ऋषभदत्त ब्राह्मण देवानन्दा से इस प्रकार बोला--- જેના પરિણામે આપણને અર્થલાભ, ભેગલાભ, પુત્રલાભ અને સુખલાભ થશે. હે દેવાનુપ્રિયે ! તમે નવ મહિના અને સાડાસાત રાત્રી વ્યતીત કર્યા બાદ, સુકુમાર હાથ પગ વાળા, હીનતારહિત પાંચે ઈન્દ્રિયથી પરિપૂર્ણ, લક્ષણ, વ્યંજન અને ગુણેથી યુક્ત, માન, ઉન્માન અને પ્રમાણુથી પૂર, શુભ આકૃતિવાન, સર્વાંગસુંદર, ચંદ્રમા જે સૌમ્ય, કાન્તિ અને લાવણ્યથી ભરપૂર, પ્રિયદર્શની એવા પુત્રને જન્મ આપશે. (સૂ૦૯).
टन अय-'तपणे ' त्या २४ने स्वप्ननी भूमि पानी होय छ १४. तेभा आता સર્વોત્તમ સ્વપ્ન હતાં. તેથી દેવાનંદા માતાએ ઘડી એકના વિલંબ સિવાય પિતાના પતિ પાસે જઈ, સ્વપ્નનું વિવરણ કરી બતાવ્યું.
ઋષભદન સ્વપ્નસૃષ્ટિના વિજ્ઞાનમાં પ્રવીણ હતાં, તેથી ચૌદ સ્વપ્ન વાસ્તવિક હતાં, તેમ તેણે પ્રથમ દેવા
ऋषभदत्तकृतचतुर्दशमहास्वम
रोम फलवर्णनम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org