SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मञ्जरी ॥३४६॥ टोका मूलम्-तए णं सा देवाणंदा माहणी ते सुमिणे तप्फलजाणणटुं उसभदत्तस्स माहणस्स कहेइ। से य ते सुमिणे सोचा निसम्म सुमिणत्थुग्गरं करेइ, तओं पच्छा तं देवाणंदं माहणि एवं वयासी-उराला कल्लाणा सिवा धन्ना मंगल्ला सस्सिरीया हियकरा सुहकरा पीइकरा तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा । तेणं अम्हाणं अत्थलाभो भविस्सइ, भोगलाभो भविस्सइ, पुत्तलाभो भविस्सइ, सुहलाभो भविस्सइ। तुवं खलु देवाणुप्पिए! नवण्डं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वइक्वंताणं सुकुमालपाणिपायं अहीण-पडिपुन्नपंचिंदिय-सरीरं लक्खण-बंजण-गुणो-ववेयं माणु-म्माण-पमाण-पडिपुण्ण-मुजाय-सव्वंग-सुंदरंगं ससिसोमागारं कंतं पियदंसणं सुरूवं दारगं पयाहिसि ॥ मू०९॥ छाया-ततः खलु सा देवानन्दा ब्राह्मणी तान् स्वमान् तत्फलज्ञानार्थम् ऋषभदत्तस्य ब्राह्मणस्य कथयति । स च तान् स्वमान् श्रुत्वा निशम्य स्त्रमार्थावग्रहं करोति । ततः पश्चात् तां देवानन्दां ब्राह्मणीमेवमवादीत्-उदाराः कल्याणाः शिवा धन्या मङ्गल्याः सश्रीका हितकराः सुखकराः प्रीतिकरास्त्वया देवानुप्रिये ! चतुर्दश महास्वप्ना दृष्टाः। तेन अस्माकम् अर्थलाभो भविष्यति, पुत्रलाभो भविष्यति, सुखलाभो भविष्यति। उनकी माता स्वप्नमें 'भवन' देखती है और जो देवलोक से चक्कर आते हैं, उनकी माता 'विमान' का स्वप्न देखती है। देवानन्दाने विमान और भवन में से 'विमान' देखा था ॥मू०८॥ मूल का अर्थ--'तए ण' इत्यादि। तत्पश्चात् उस देवानन्दा ब्राह्मणीने उन स्वप्नों का फल जानने के लिए ऋषभदत्त ब्राह्मण से कहा। ऋषभदत्त ब्राह्मणने उन स्वप्नों को सुनकर तथा समझकर स्वप्नों के अर्थ का अवग्रहण किया । तदनन्तर देवानन्दा ब्राह्मणी से इस प्रकार बोला-हे देवानुप्रिये ! तुमने उदार, कल्याण, शिव, धन्य, मांगलिक, सश्रीक, हितकर, सुखकर और प्रीतिकर चौदह स्वप्न देखे हैं । उससे हमें ऋषभदत्त कृत-चतुर्दओम शमहास्वाम फलवर्णनम् ॥३४६॥ તીર્થકર અથવા ચકવતી, જે નરકમાંથી નિકળી મનુષ્ય ગર્ભમાં આવે તે, ગર્ભ ધારણ કરી રહેલી માતા “ભવન' हे छ, भने माने माथी यवान मारता य.तो विमान ' हे छे. (सू०८) भूबने। मथ-'तप ण 'त्यादि. मा स्वाना Myan हेपाहा माता सत्सु पाताना પતિ ઋષભદત્તને કહેવા લાગ્યાં. જષભદત્ત બ્રાહ્મણ જ્યોતિષવિદ્યા-હસ્તરેખા-સ્વપ્નદર્શન શાસ્ત્ર વિગેરેના પારંગત હતાં. આ સ્વપનોની પૂર્વભૂમિકા પકડી, કડીબંધ વ્યાખ્યાઓનું વિવરણ જોડી કહ્યું કે હે દેવાનુપ્રિયે! તમને ઉદાર याgad, शिव-सुमना नार, धन्य, भinles, सश्री, ४ि२, सुभ७२ अने प्रीति४२ यौह स्पन aii छ. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy