________________
कल्पमञ्जरी
टीका
चतुर्दशविद्याकुशलः कोडालसगोत्रः ऋषभदत्तो नाम ब्राह्मण आसीत् । तस्य भार्या अतिशयलजा जालन्धरायणर सगोत्रा शीलपवित्रा देवानन्दा नाम ब्राह्मणी ॥ मू०६॥
टीका-'तस्सेव' इत्यादि । व्याख्या स्पष्टा ॥मू०६॥ श्रीकल्प
मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए
वीइकंताए, मुसमाए समाए वीइक्कंताए, सुसमदुसमाए समाए वीइकंताए, दुसममुसमाए समाए बहुवीइकंताए, ॥३४०॥
पण्णत्तरीए वासेहिं मासेहि य अद्धनवएहिं सेसेहि, जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगएणं महाविजय-सिद्धस्थ-पुप्फुत्तर-पवरपुंडरीयदिसासोबत्थिय-बदमाणाओ महाविमाणाओ वीसं सागरोवमाई देवाउयं पालइत्ता आउक्खएणं भवक्खएणं ठिइक्खएणं चुए, चइत्ता तीसे देवाणंदाए कुच्छिसि सोहब्भगभूएणं तिणाणोवगएणं अप्पाणेणं गब्भं वकंते । से णं समणे भगवं महावीरे 'चइस्सामि' त्ति जाणइ, 'चुएमि' ति जाणइ, 'चयमाणे' ण जाणइ, मुहुमेणं से काले पणत्ते ॥मू०७॥
छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरोऽस्यामवसर्पिण्यां सुषमसुषमायां समायां व्यतिक्रान्तायां, सुषमायां समायां व्यतिक्रान्तायां, सुषमदुष्षमायां समायां व्यतिक्रान्तायां, दुष्षमसुषमायां समायां बहुव्यतिक्रान्तायां, पञ्चसप्ततौ वर्षेषु मासेसु च अर्द्धनवकेषु शेषेषु, यः स ग्रीष्माणां चतुर्थः कुण्डपुर नामक एक बस्ती थी। उसमें चारों वेदों का ज्ञाता और चौदह विद्याओं में कुशल, कोडालगोत्रीय ऋषभदत्त नामका ब्राह्मण रहता था। अतिशय लज्जाशील, जालंधरायणगोत्रवाली और शील से पवित्र देवानन्दा-नामक ब्राह्मणी उसकी पत्नी थी। सू०६॥
मूल का अर्थ-तेणं कालेणं' इत्यादि। उस काल और उस समय में श्रमण भगवान् महावीर, इस अवसर्पिणीकाल में, सुषमसुषमा नामक आरक के बीत जाने पर, सुषमा आरक के बीत जाने पर, सुषमदुष्षमा आरक के बीत जाने पर और दुष्षमसुषमा आरक का बहुत भाग बीत जाने पर और पचતેમાં ચાર વેદના જાણકાર અને ચૌદ વિદ્યામાં પારંગત કેડાલગેત્રી ઋષભદત્ત નામના બ્રાહ્મણ રહેતા હતાં. તેમને અતિશય લજજાશીલ જાલંધરાવણગેત્રવાળી અને શીલથી પવિત્ર એવી દેવાનંદા નામની પત્ની હતી. (સૂ૦૬)
भूलन। अर्थ- 'तेण काले' त्याहि. ते भने । समयमा श्रम अगवान महावीर, असविली કાલમાં, ‘સુષમસુષમા’ નામને આરે વિત્યાબાદ, સુષમા આરે ચાલ્યાં ગયા બાદ, સુષમદુષમા આરે પસાર પષ્ટ થયા બાદ, દુષમસુષમા નામને આરાને ઘણે ભાગ વ્યતીત થયાં બાદ, જ્યારે પંચેતેર વર્ષ અને સાડાઆઠ
ऋषभम दत्तस्य
देवानन्दायाश्च वर्णनम्
॥३४॥
Jain Education International