SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥३३९॥ म यन्-प्रमोदयन् आश्विनमासः आगच्छत् आगतः। कृषीवला:-कृषिकर्मकरा बहला:-बहीः सस्यसम्पत्तीः दर्श दर्श-पुनः पुनदृष्ट्वा पाहृष्यन् प्रहृष्टाः । व्यापारजीविनः व्यापारिणश्च सम्यक् याथातथ्येन व्यापारमवृत्त्या आनन्दसिन्धुच्छलत्तरलतरतरङ्गेषु-आनन्दसिन्धोः आनन्दरूपसमुद्रस्य ये उच्छलन्तः तरलतरा: अतिचपलाः तरङ्गास्तेषु न्यमजत-निमग्ना अभवन्-सुखिनो जाता इत्यर्थः। सिद्धार्थराजोऽपि प्रजासार्थअजासमूहं कृतार्थ कृतकृत्यंप्रमुदितं विलोक्य दृष्ट्वा चन्द्रं जलनिधिरिव-समुद्र इव अमोदत । यथा पूर्णचन्द्रं दृष्ट्वा समुद्रः प्रमोदमायाति तथैव राजा सिद्धार्थोऽपि धनधान्यादिसमृद्धिसम्पन्नाः स्वमजा विलोक्य प्रमुदितोऽभवदित्यर्थः ॥ मू०५॥ मूलम्--तस्सेव खत्तियकुंडग्गामस्स णयरस्स दाहिणे पासे माहणकुंडपुरसंनिवेसो अस्थि । तत्थ य चउव्वेयविऊ चउद्दसविजाकुसलो कोडालसगोत्तो उसमदत्तो नाम माहणो आसी। तस्स भज्जा अइसयलज्जा जालंधरायणसगोत्ता सीलपवित्ता देवाणंदा नाम माहणी ॥ मू०६॥ छाया-तस्यैव क्षत्रियकुण्डग्रामस्य नगरस्य दक्षिणे पाच ब्राह्मणकुण्डपुरसनिवेशोऽस्ति । तत्र च चतुर्वेदवित आश्विनपहुँचा। कृषक प्रचुर धान्य-सम्पत्ति देख-देखकर अत्यन्त प्रसन्न हुए। व्यापारी सम्यक् प्रकार से-नीति- मासे सस्यलाई पूर्वक व्यापार चलने के कारण आनन्दरूपी समुद्र की उछलती हुई अत्यन्त चपल लहरों में मग्न थे, अर्थात् संपत्त्या सुखी थे। राजा सिद्धार्थ प्रजाजन को कृतार्थ-प्रसन्न देखकर उसी प्रकार प्रमोद को प्राप्त होते थे। जैसे प्रजानां चन्द्रमा को देखकर समुद्र प्रमोदसम्पन्न होता है। अभिप्राय यह है कि जैसे पूर्णिमा के चन्द्रमा को देख चानन्दः कर समुद्र प्रमुदित होता है, उसी प्रकार अपनी प्रजा को धन-धान्य आदि समृद्धि से सम्पन्न देखकर राजा सिद्धार्थ प्रमुदित होते थे, अर्थात् वे प्रजा के सुख में ही अपना सुख मानते थे। ॥ मू०५॥ मूल और टीका का अर्थ-'तस्सेव' इत्यादि । उसी क्षत्रियकुण्डग्राम नाम के नगर के दक्षिण पार्थ में ब्राह्मण- અશ્વિન માસ, ખેડુત વર્ગ માટે સુખાકારી ગણાય છે. કારણ કે આ માસમાં વર્ષાઋતુ પુરી થયેલ હોવાથી, તેમજ પાક પાકી ગયેલ હોવાથી, કૃષિકાર પિતાના પાકનું માપ સારી રીતે કહી શકે છે. વ્યાપારી પણ વ્યાપાર વધતો જુએ છે. ચોમાસા દરમ્યાન વેપાર સુસ્ત રહે છે, અને આ માસથી તેની વૃદ્ધિ થતી જોઈ આ વર્ગ પણ ॥३३९॥ આનંદ અનુભવે છે. જેમ પિતા પિતાનાં સંતાન વગને આનંદમાં મહાલત જોઈ, હર્ષથી પુલકિત થાય છે, તેમ સિદ્ધાર્થ પણ પિતાની પ્રજાને આનંદમાં જોઈ ખુશ થવા લાગ્યા. (સૂ૦૫) भूख भने सानोमर्थ-'तस्सेव' त्याक्षित्रिय आमनीक्षिणमा 'प्रासपुर नामनी मे सति तीन Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy